________________
दशवैकालिके षष्ठमध्ययनम् ।
३७५ (दीपिका.) अथ एतदेव निगमयति।णं इति वाक्यालंकारे। निर्ग्रन्थाः साधवः तस्मात् कारणात्मैथुनसंसर्ग मैथुनसंबन्धं योषित आलापाद्यपि वर्जयन्ति। तस्मात् कस्मात्। यत एतदब्रह्मसेवनमधर्मस्य पापस्य मूलं बीजमिति परलोकसंबन्धी अपायः । कष्टं पुनरेतदू महादोषसमुछूयं महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुल्लूयं संघातवदिति इहलोकसंबन्धी अपायः । कष्टमिति उन्नयलोककष्टदातृत्वाद् मैथुनवर्जनं युक्तं साधूनाम् ॥ १७ ॥ __(टीका.) एतदेव निगमयति । मूलं ति सूत्रम् । मूलं बीजमेतदधर्मस्य पापस्येति पारलौकिकोऽपायः। महादोषसमुन्थ्यं महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुत्य संघातवदित्यै हिकोऽपायः। यस्मादेवं तस्मान्मैथुनसंसर्ग मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति । पमिति वाक्यालङ्कार इति सूत्रार्थः ॥ १७ ॥
बिडमुनेश्मं लोणं, तिल्लं सप्पिं च फाणिअं॥
. न ते संनिदिमिति, नायपुत्तवनरया ॥१७॥ (श्रवचूरिः) उक्तश्चतुर्थस्थान विधिः । पञ्चमस्थान विधिमाह । बिडं गोमूत्रादिपक्कमुग्नेयं सामुसादि। यहा। बिडं प्रासुकमुनेद्यमप्रासुकमेवं द्विधा लवणम् । तैलं सर्पिश्च। फाणितं अवगुड एतसवणायेवमन्यच्च न ते साधवः संनिधिं कुर्वन्ति पर्युषितं न स्थापयन्ति ज्ञातपुत्रवचोरताः ॥ १० ॥
(अर्थ.) हवे पंचम स्थानविधि कहे . ( नायपुत्तवर्जरया के० ) शातपुत्रवचोरताः एटले महावीर स्वामीना वचनमां रक्त एवा अर्थात् महावीर स्वामीना वचन प्रमाणे चालनार एवा साधु ( विडं के०) बिडलवण अथवा गोमूत्रादिपक्क एवं (लोणं के०) लवण तथा (उप्रेश्म के०) जनेचं एटले समुजना जलथी थतुं लवण अथवा बिड एटले प्रासुक अने उन्नेद्य एटले अप्रासुक लवण का तथा (तिवं के०) तैलं एटले तेल ( सप्पिं के०) सर्पिः एटले घृत (फाणिशं के०) फाणितं एटले गोसनी राब ( ते के०) ते सर्व वस्तुने (संनिहिं के0 ) संनिधिं एटले रात्रिवास राखवाने (न छति के०) श्छता नथी. ॥ २० ॥
(दीपिका.) चतुर्थस्थान विधिः प्रोक्तः । अथ पञ्चमस्थानविधिमाह। साधव एतेषां सन्निधिं न कुर्वति पर्युषितम् । कोऽर्थः । रात्रौ रक्षितं न स्थापयन्ति । किंविशिष्टाः साधवः । ज्ञातपुत्रवचोरताः। ज्ञातपुत्रः श्रीमानस्वामी तस्य वचने निस्संगताप्रतिपादनतत्परे रता आसक्ताः।केषां सन्निधिं न कुर्वन्ति तान्याह। विडं गोमू
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org