________________
३०४ राय धनपतसिंघ बदाउरका जैनामसंग्रह, नाग तेतालीस-(५३)-मा, प्रमाद→ मूलकारण एवा अने (घोरं के०) घोरं एटले रोजगतिनुं हेतुरूप एवा (श्रबंजचरिअं के० ) अब्रह्मचर्य एटले अब्रह्मने (नायरंति के०) नाचरंति एटले श्राचरण करता नथी. अर्थात् अब्रह्मसेवन करता नथी. ॥ १६ ॥
(दीपिका.) तृतीयस्थान विधिरुक्तः। अथ चतुर्थस्थान विधिमाह । मुनयो लोके मनुष्यलोकेऽब्रह्मचर्य प्रतीतं नाचरन्ति न सेवन्ते । किंनूतमब्रह्म । घोरं रोजानुष्ठानहेतुत्वात् । पुनः किन्नूतमब्रह्म।प्रमादं प्रमादवत्। कथम्। सर्वदा प्रमादमूलत्वात्।दुनः किंनूतमब्रह्म। पुरधिष्ठितं पुराश्रयं उसेवं विदित जिनवचनेन अनन्तसंसारहेतुत्वात् । यतश्चैवमतएव मुनयोऽब्रह्म न सेवन्त इत्यर्थः । किनूता मुनयः। नेदायतनवर्जिनः। नेदश्चारित्रनेदस्तस्यायतनं स्थानमिदमब्रह्मचर्यमेव । उक्तन्यायातहर्जिनश्चारित्रातिचारनीरव इत्यर्थः ॥ १६ ॥
(टीका. ) जक्तस्तृतीयस्थान विधिः। चतुर्थस्थानविधिमाह । श्रबंन त्ति सूत्रम् । श्रब्रह्मचर्यं प्रतीतं घोरं रौउं रौशानुष्ठानहेतुत्वात् । प्रमादं प्रमादवत् सर्वप्रमादमूलत्वात् । पुराश्रयं उस्सेव्यं विदितजिनवचनेनानन्तसंसारहेतुत्वात् । यतश्चैवमतो नाचरन्ति नासेवन्ते मुनयो लोके मनुष्यलोके । किंविशिष्टा इत्याह । नेदायतनवर्जिनो नेदश्चारित्रनेदस्तदायतनं तत्स्थानमिदमेवोक्तन्यायात्तहर्जिनश्चारित्रातिचारनीरव इति सूत्रार्थः ॥ १६ ॥
मूलमेयमहम्मस्स, महादोससमुस्सयं ॥
तम्दा मेढुणसंसग्गं, निग्गंथा वऊयंति णं ॥१७॥ (अवचूरिः) बीजमधर्मस्य पापस्य महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुन्यं संघातं विदितैहिकापायाः तस्मान् मैथुनसंसर्ग संबन्धं योषिदालापाद्यपि निर्यन्था वर्जयन्ति । णं वाक्यालंकारे ॥ १७ ॥
(अर्थ.) वली पण ( अहम्मस्स के० ) अधर्मस्य एटले अधर्मनुं ( मूलं के०) मूल तथा ( महादोससमुस्सयं के०) महादोषसमुन्यं एटले चोरी प्रमुख महोटा दोषोनी उत्पत्तिनुं स्थानक , तेमां महादोषनो संचय , ( तम्हा के ) तस्मात् एटले ते कारण माटे ( निग्गंथा के० ) निग्रंथाः एटले निग्रंथ एवा साधु (एयं के० ) एतत् एटले था ( मेहुणसंसग्गं के०) मैथुनसंसर्ग एटले मैथुनना संसगने (वजायंति के०) वर्जयंति एटले त्याग करे . णं ए वाक्यालंकारार्थ बे. ॥१७॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only