SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके षष्ठमध्ययनम् । ३७३ चित्तव विपदादि वा। अचित्तवछा हिरण्यादि । अल्पं वा मूख्यतः प्रमाणतश्च । यदि वा बहु मूल्यप्रमाणाच्यामेव । किं बहुना। दन्तशोधनमात्रमपि तथाविधं तृणादि । अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदा चनेति सूत्रार्थः ॥ १४ ॥ तं अप्पणा न गिएहंति नो वि गिहावए परं॥ अन्नं वा गिण्हमाणं वि, नाणुजाणंति संजया ॥ १५॥ (अवचूरिः ) तच्चित्तवदादि आत्मना न गृह्णन्ति विरतत्वात् । नापि ग्राहयन्ति परं विरतत्वादेव । अन्यं वा गृह्णन्तमपि स्वयमेव न समनुजानन्ति संयताः॥ १५ ॥ (अर्थ.) फरीने पण तेज वात कहे .(संजया के०)संयताः एटले संयत जे साधु ते (तं के ) ते पूर्वोक्त सचित्त अने अचित्त वस्तुने ( अप्पणा के० ) श्रात्मना एटले पोते (न गिएहंति के) न गृहंति एटले ग्रहण करता नथी. तथा (परं के) वीजापासे (नो वि गिण्हावए के०) नापि ग्राहयन्ति एटले ग्रहण करावे पण नहि. (वा के०) वली (गिण्हमाणं पि के०) गृह्णन्तमपि एटले ग्रहण करतो होय तेने पण पोते (नाणुजाणंति के०) नानुजानंति एटले अनुमोदना आपे नहि. ॥ १५॥ (दीपिका.) पुनस्तदेवाह । संयताः तमिति तत्पूर्वोक्तं चित्तवदचित्तवदादि श्रात्मना स्वयं न गृहंति विरतत्वात् । नापि परं प्रति ग्राहयन्ति विरतत्वादेव । तथा श्रन्यं वा गृह्णन्तमपि स्वयमेव न समणुजाणंति नानुमन्यन्ते ॥ १५ ॥ (टीका.) एतदेवाह । तं ति सूत्रम् । तच्चित्तवदादि आत्मना न गृह्णन्ति विरतत्वान्नापि ग्राहयन्ति परं विरतत्वादेव । तथान्यं वा गृह्णन्तमपि स्वयं नानुजानन्ति नानुमन्यन्ते संयता इति सूत्रार्थः ॥ १५ ॥ __ अबंनचरिअं घोरं, पमाय दुरदिहिअं॥ नायरंति मुणी लोए, नेआययणवडिपो ॥१६॥ (अवचूरिः) उक्तस्तृतीयस्थान विधिः। चतुर्थस्थानविधिमाह । अब्रह्मचर्यं घोरं पुर्गतिहेतुत्वात् प्रमादमूलत्वादू उराश्रयं पुस्सेवमनन्तजवहेतुत्वाद् नाचरन्ति पुनये लोके नेदश्चारित्रनेदस्तदायतनं तत्स्थानं तहर्जिनः ॥ १६ ॥ (अर्थ.) चतुर्थ स्थान विधि कहे . (नेयाययणवकिणो के०) नेदायतनवर्जिनः एटले नेद जे चारित्रन्नेदना स्थानक तेने वर्जता अर्थात् चारित्रातिचारथी जय पामता एवा (मुणी के)मुनयः एटले मुनियो (लोए के०) लोके एटले मनुष्य लोकने विषे (उरहिहिश्र के०) पुरधिष्ठितं एटले मुराराध्य एवा तथा (पमायं के) प्रमादं एटले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy