SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके षष्ठमध्ययनम् । ३१ परपीडाकारि।सर्वमेव किमर्थं न वदेत् । आत्मार्थमात्मनिमित्तम् । कथम् । अग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादिरूपम् । तथा परार्थ वा परनिमित्तं वा एवमेव पूर्ववत्। तथाक्रोधाछा त्वं दास इत्यादिरूपम् । एकग्रहणेन तजातीयानां ग्रहण मिति न्यायात् । मानात्। कथम्। अबहुश्रुत एवाहं बहुश्रुत इत्यादिरूपम् । मायातो वा । कथम् । निदाटनस्यालस्येन मम पादपीडा वर्त्तत इत्यादिरूपम् । लोनाहा । कथम् । शोजनतरस्यान्नस्य लाने सति अन्तप्रान्तस्याहारस्य एषणीयत्वेऽप्यनेषणीयमिदमित्यादिरूपम् ७ यदि वा नयात् । कथम्। किंचित् पापं कृत्वा प्रायश्चित्तजयान्न कृतं मयेति वदति । एवं हास्यादिष्वपि योजना कार्या ॥ १२ ॥ (टीका.) उक्तः प्रथमस्थान विधिः । अधुना द्वितीयस्थान विधिमाह । अप्पण:त्ति सूत्रम् । श्रात्मार्थमात्म निमित्तमग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि । परार्थं वा परनिमित्तं वा। एवमेव तथा क्रोधाचा त्वं दास इत्यादि। एकग्रहणे तजातीयग्रहणमिति मानाछाबहुश्रुत एवाहं बहुश्रुत इत्यादि ।मायातो निदाटनपरिजिहीर्षया पादपीडा ममेत्यादि । लोनाबोजनतरान्नलाने सति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिदमित्यादि । यदि वा नयात् किंचितिथं कृत्वा प्रायश्चित्तनयान्न कृतमित्यादि । एवं हास्यादिष्वपि वाच्यम् । अतएवाह । हिंसक परपीडाकारि सर्वमेव. न मृषा ब्रूयात् खयम् । नाप्यन्यं वादयेत् । एकग्रहणे तजातीयग्रहणाच अवतोऽप्यन्यान्न समनुजानीयादित्यादीति सूत्रार्थः ॥ १५ ॥ मुसावा न लोगम्मि, सवसाइहिं गरिदिन॥ अविस्सासो अनूत्राणं, तम्हा मोसं विवाए ॥१३॥ (श्रवचूरिः) मृषावादो हि लोके सर्वसाधुनिर्गर्हितो निन्दितः सर्वव्रतापकारित्वात् प्रतिज्ञातापालनात् । अविश्वास्यश्चाविश्वसनीयश्च जूतानां मृषावादी स्यात् । यस्मादेवं तस्मान्मृषावादं विवर्जयेत् ॥ १३ ॥ (अर्थ.) वली पण ते मृषावाद वर्जवो एम कहे . (सबलोअम्मि के०) सर्वलोके एटले सर्व लोकने विषे ( मुसावा के०) मृषावादः एटले मृषावाद ( सवसाइहिं के०) सर्वसाधुनिः एटले सर्व साधुए ( गरिहि के०) गर्हितः एटले जगत्मां निंदित . कारण के, ते सर्वने तापकारक ले. तेथी प्रतिज्ञा पालन कराती नथी (च के०) तथा वली मृषावाद करनार पुरुष (आणं के०) नूतानां एटले प्राणिमात्रोने (अविस्सासो के) अविश्वास्यः एटले विश्वास करवा अयोग्य एवो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy