________________
३०० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. घोरं एटले नयंकर एवा ( पाणवहं के०) प्राणवधं एटले प्राणिवधने ( वजायंति के) वर्जयंति एटले त्याग करे . णं वे ते वाक्यालंकारने अर्थे . ॥ ११ ॥
(दीपिका.) ननु अहिंसैव कथं जव्येत्यत आह । तस्मात्कारणाद् निग्रन्थाः सा. धवः प्राणवधं वर्जयन्ति । किंनूतं प्राणवधम् । घोरं रौद्धं कुःखहेतुत्वात् । तस्मात् कस्मात् । यतः सर्वे जीवा अपि सुखितादिनेद निन्ना जीवितुमिबन्ति न मर्तुम् । कथम् । प्राणवसनत्वात्तेषां सर्वेषाम् । णमिति वाक्यालंकारे ॥११॥
(टीका.) अहिंसैव कथं साध्वीत्येतदेवाह । सब त्ति सूत्रम् । सर्वे जीवा अपि पुःखितादिनेदनिन्ना श्चन्ति जीवितुं न मर्तुं प्राणवक्षनत्वात् । यस्मादेवं तस्मात्प्राणवधं घोरं रौडं पुःखहेतुत्वाद् निग्रन्थाः साधवो वर्जयन्ति लावतः । णमिति वाक्यालंकार इति सूत्रार्थः॥ ११॥
अप्पाहा परहावा, कोहा वा जश् वा नया॥
हिंसगं न मुसं बूषा, नो वि अन्नं वयावए ॥१२॥ (श्रवचरिः) उक्तः प्रथमस्थान विधिः। द्वितीयस्थानमाहात्मार्थमात्मनिमित्तमग्लान एव ग्लानोऽहं ममानेन कार्य परार्थमेव वा क्रोधाछा त्वं दास इति । एकग्रहणे तजातीयग्रहणम् । मानाबहुश्रुतोऽहम्। मायातो निदाटनासमर्थोऽहम् । लोनाडोननतरान्नलाने सति प्रान्तस्य शुभस्याप्यशुकमिदमित्यादि। जयात्किंचितिथं कृत्वा प्रायश्चित्तजयान्न कृतम् । हिंसकं परपीडाकारि न ब्रूयात् । नाप्यन्यं वादयेदन्यं वदन्तमपि न समनुजानीयात् ॥ १२ ॥
(अर्थ.) हवे बीजं व्रत कहे . ( अप्पणका के०) आत्मार्थं एटले पोताने अर्थे तथा ( परहं के) परार्थं एटले पारके अर्थे (कोहा वा के० ) कोधाछा एटले क्रोध थकी एटले तुं दास ने इत्यादि वाक्योए करी (जश् वा के०) यदि वा एटले अथवा मानमायालोने करी तथा (जया के०) नयाहा एटले नये करी (हिंसगं के०) हिंसकं एटले हिसा जेथी थाय ते, (मुसं के०) मृषा एटले खोटुं ( न ब्रया के०) न ब्रूयात् एटले बोले नहि. अने ( अन्नं वि के ) अन्यमपि एटले वीज़ाने पण ( नो वयावए के०) नो वादयेत् एटले बोलावे नहि. ॥ १५ ॥ __ (दीपिका.) उक्तः प्रथमस्थान विधिः । अथ द्वितीयस्थानविधिमाह । साधुर्मषावचनं न ब्रूयात् स्वयमात्मना । नापि मृषा अन्यं वादयेत् । एकग्रहणे तजातीयग्रहणादिति न्यायेन अन्यान् मृषा अवतो न समनुजानीयात् । किंनूतं मृषा। हिंसकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org