________________
दशवैका लिके षष्ठमध्ययनम् ।
३७
व्यापादनया जानन्वा पारतन्त्र्येण वा न हन्यात् । नापिघातयेदन्यैः । एकग्रहणे तजातीयग्रहणाद् नतोऽप्यन्यान्न समनुजानीयात् ॥ १० ॥
( .) पूर्वोक्त जीव हिंसा निषेधने स्पष्ट करी कहे बे. ( जावंति के० ) यावन्ति एटले जेटला (लोए के०) लोके एटले लोकने विषे ( तसा के० ) त्रसाः एटले स एवा (अडुव के० ) अथवा ( थावरा के०) स्थावराः एटले स्थावर एवा ( पाणा ho) प्राणिनः एटले जीवो बे. (ते के०) तान् एटले ते जीवने ( जाणमजाणं वा के० ) जानन्नाजानन्वा एटले जाणते प्रयोजने छाने जाणते प्रमादे करी ( न हो के० ) न हन्यात् एटले हो नहि. तेम ( गोविघायए के० ) नापिघातयेत् एटले अनेरा पासे विघात करावे नहि. ने विघात करनार बीजाने अनुमोदे नहि. ॥ १० ॥
( दीपिका . ) एतदेव स्पष्टयन्नाह । यतो हि जगवत इयमाज्ञा यावन्तो लोके केचन प्राणिनसा द्वीन्द्रियादयः । अथवा स्थावराः पृथिव्यादयस्तान् जानन् रागाद्यनिभूतो व्यापादनबुद्ध्या श्रजानन् वा प्रमादपारतन्त्र्येण साधुस्तान् जीवान् न हन्यात् स्वयम् । नचा निघातयेदन्यैर्नच नतोऽप्यन्यान् समनुजानीयात् । तो निष्टेति ॥ १० ॥
( टीका. ) एतदेव स्पष्टयन्नाह | जावंति सूत्रम् । यतो हि जागवत्याज्ञा । यावन्तः aar ale प्राणिनस्त्रसा द्वीन्द्रियादयः । अथवा स्थावराः पृथिव्यादयः । ताञ् जानन् रागाद्यनितो व्यापादनबुद्ध्या श्रजानन्वा प्रमादपातन्त्र्येण न हन्यात् स्वयम् । नापि घातयेदन्यैः । एकग्रहणे तजातीयग्रहणाद् नतोऽप्यन्यान्न समनुजानीयादतो निपुणा दृष्टेति सूत्रार्थः ॥ १० ॥
सजीवा चिंति, जीवितुं न मरिजिनं ॥
तम्हा पाणिवदं घोरं, निग्गंथा वज्जयंति णं ॥ ११ ॥
( अवचूरिः) सर्वे जीवा श्रपि इछन्ति जीवितुं न मर्तुं प्राणस्य वल्लत्वात् । यस्मादेवं तस्मात्प्राणिवधं घोरं रौद्रं दुःखहेतुत्वान्निर्ग्रन्था वर्जयन्ति । समलंकारे ॥ ११ ॥
( .) जीव हिंसाथीज केम जव्य कदेवाय ते कहे वे. ( सधे विके० ) सर्वेऽपि एटले सर्वे पण ( जीवा के० ) जीवो ( जीवितं के० ) जीवितुं एटले जीववाने ( इति के० ) इछा करे ठे. परंतु ( मरिजिनं के० ) मर्तु एटले मरवाने इछा करता न. कारण के, सर्व प्राणीने जीववानी आशा परिपूर्ण रहे बे. (तम्हा के० ) तस्मात् एते कारण माटे (निग्गंथा के० ) निर्ग्रन्थाः एटले निग्रंथ एवा साधु (घोरं के० )
Jain Education International
For Private Personal Use Only
www.jainelibrary.org