________________
३७ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. धाकर्माद्यपरिजोगाद् दृष्टा सादाधर्मसाधकत्वेनोपलब्धा । अस्यामेव महावीरदेशितायां सर्वनूतेषु सर्वनूत विषयः संयमो नान्यत्र ॥ ए॥
(अर्थ.) (तबिमं के०) तत्रेदं एटले ते अढारस्थानकमाहे आ (पढमं के०) प्रथमं एटले प्रथम (गणं के०) स्थानं एटले स्थानक (महावीरेण के०) महावीरस्वामीए (देसियं केu) देशितं एटले अनासेवनहारे करी कहेलु . ते केम तथा शुं कहेढुंठे तो के, (अहिंसा के०) जीवदया (निजणा के०) निपुणा एटले जलीघणा सुखनी देनारी एवी(दिघा के०) दृष्टा एटले दीठी . ते कारण माटे (सबनूएसु के०) सर्वनूतेषु एटले प्राणिमात्रने विषे (संजमो के०) संयमः एटले संयम राखवो. अर्थात् दया राखवी.॥ए॥
(दीपिका.) गुणा अष्टादशस्थानेषु अखएमास्फुटिताः कर्तव्यास्तत्र विधिमाह । तत्र अष्टादश विधस्थानगणे व्रतषट्रे वा महावीरेण नगवता इदं वदयमाणलक्षणं प्रथमं स्थानमनासेवनहारेण देशितं कथितम् । किं तदित्याह । अहिंसा न हिंसा अहिंसा जीवदया । श्यं च सामान्यतः प्रजूतैर्दर्शितेत्यत आह । किंनूताहिंसा। निपुणा श्राधाकर्माद्यपरिनोगतः कृतकारितादिपरिहारेण सूमा न आगमझारेण देशिता । अपि तु दृष्टा सादामसाधनत्वेनोपलब्धा । किमिति श्यमेव निपुणा इत्याह । यतोऽस्यामेव महावीरदेशितायां सर्वजूतेषु सर्वचूत विषयः संयमो नान्यत्र जादश्य कृतादिनोगविधानादिति ॥ ए॥ .
( टीका.) व्याख्याता सूत्रस्पर्श नियुक्तिरधुना सूत्रान्तरं व्याख्यायते । अस्य चायमनिसंबन्धः। गुणा अष्टादशसु स्थानेषु अखएमास्फुटिताः कर्तव्यास्तत्र विधिमाह।तबिमंति सूत्रम् । तत्राष्टादश विधे स्थानगणे व्रतष, वा अनासेवनाद्वारेणेदं वक्ष्यमाणलक्षणं प्रथमं स्थानं महावीरेण जगवतापश्चिमतीर्थकरेण देशितं कथितम् । यताहिंसेति। श्यं च सामान्यतः प्रनूतैर्देशितेत्यत आह । निपुणा आधाकर्माद्यपरिनोगतः कृतकारितादिपरिहारेण सूक्ष्मा। नो आगमकारेण देशिता । अपितु दृष्टा सादाधर्मसाधनत्वेनोपलब्धा । किमितीयमेव निपुणेत्यत आह । यतोऽस्यामेव महावीरदेशितायां सर्वजूतेषु सर्वजूतविषयः संयमो नान्यत्रो दिश्यकृतादिलोग विधानादिति सूत्रार्थः॥ए॥
जावंति लोए पाणा, तसा अव थावरा ॥ __ ते जाणमजाणं वा, न हणे णो विघायए ॥१०॥ (अवचूरिः) यावन्तो लोके प्राणास्त्रसास्तथा स्थावराश्च तान् रागायजिजूतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org