SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३७७ दशवैकालिके षष्ठमध्ययनम् । उ पृथ्वीकाय, अप्काय, तेजस्काय,१० वायुकाय, ११ वनस्पतिकाय अने १५ त्रसकाय तेनी विराधना तथा ( अकप्पो के०) अकल्पः एटले १३ थकल्प आचारादिक, (गिहिनायणं के०) गृहिनाजनं एटले १४ गृहस्थर्नु नाजन कांस्यपात्रादिक तथा (पतिअंक के०) १५ पर्यंकः एटले ढालीयो तथा (निसजा के०) निषद्या एटले १६ बेसवानां अनेक प्रकारनां आसन (सिणाणं के०) स्नानं एटले १७ स्नान करवू ते (सोना के०) १७ शोजा ए अढार स्थानक (वडाणं के०) वर्जनं एटले वर्जवां. ॥ ७॥ (दीपिका.) कानि पुनस्तानि स्थानानीत्याह । व्रतषटुं प्राणातिपातविरमणमृषावादविरमणादत्तादानविरमणब्राह्मविरमण परिग्रहविरमणरात्रिनोजन विरमणरूपम् । तथा कायषटुं पृथिव्यप्तेजोवायुवनस्पतित्रसकायरूपम् । अकल्पकः शिक्षकस्थापनाकल्पादिर्वदयमाणः । १३ गृहिनाजनं गृहस्थसंबन्धिकांस्यनाजनादि प्रतीतम् । १४ पर्यतः शयनीय विशेषः प्रतीतः। १५ निषद्या च गृह एकानेकरूपा। १६ स्नानं देशतः सर्वतश्च धा । १७ शोनावर्जनं च विजूषापरित्यागः। १७ वर्जनशब्दः प्रत्येकमलिसंबध्यते । स्नानवर्जनमित्यादि ॥ ७॥ (टीका.) अमुमेवार्थ सूत्रस्पर्शनियुक्त्या स्पष्टयति । अहारस ठाणाझं, आयारकहाए जाई नणिया॥ तेसिं अन्नतरागं, सेवंतु न हो सो समणो ॥३३॥व्या॥ अष्टादश स्थानान्याचारकथायां प्रस्तुतायां यानि नणितानि तीर्थकरैः। तेषामन्यतरस्थानं सेवमानो न नवत्यसौ श्रमण आसेवक इति गाथार्थः ॥ ३३ ॥ कानि पुनस्तानि स्थानानीत्याह नियुक्तिकारः॥ वयबकं कायबकं, अकप्पो गिहिनायणं ॥ पलियंकनिसेजा य सिणाणं सोहवाणं॥३॥व्या॥ व्रतषटुं प्राणातिपातनिवृत्त्यादीनि रात्रिनोजनविरतिषष्ठानि षड् व्रतानि । कायषटुं पृथिव्यादयः षड्जीवनिकायाः। अकल्पः शिक्षकस्थापनाकल्पादिर्वदयमाणः । गृहिनाजनं गृहस्थसंबन्धि कांस्यनाजनादि प्रतीतम्। पर्यङ्कः शयनीय विशेषः प्रतीतः। निषद्या च गृह एकानेकरूपा । स्नानं देशसर्वनेदजिन्नम् । शोजावर्जनं विनूषापरित्यागः। वर्जनमिति च प्रत्येकमनिसंबध्यते । शोजावर्जनं नानवर्जनमित्यादीति गाथार्थः ॥ ७ ॥ तबिमं पढमं गणं, महावीरेण देसिधे ॥ अहिंसा निनणा दिहा, सवनूएसु संजमो॥ ए॥ ( अवचूरिः ) तत्राष्टादश विधस्थानगणे बतषटुं वा अनासेवनहारेणेदं वक्यमाणलक्षणं प्रथमं गुणस्थानं महावीरेण देशितं कथितम् । अहिंसा निपुणा श्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy