________________
३७० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. दोहिलो एवो (आयारगोअरं के० ) आचारगोचरं एटले क्रियाकलाप जे तेने (मे के ) मम सकाशात् एटले माराथकी ( सुणेह के०) शृणुत एटले सांजलो. ॥ ४ ॥
(दीपिका.) किं वदे दित्याह । हंदीत्युपप्रदर्शने। हे राजादयः यूयं धर्मार्थकामानामाचारगोचरं क्रियाकलापं मत्समीपावृणुत इत्युक्तिः । धर्मश्चारित्रधर्मादिस्तस्य अर्थः प्रयोजनं मोदः तं कामयन्ते वांबन्ति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा मुमुक्षवस्तेषाम् । किंनूतानां धर्मार्थकामानाम् । निर्ग्रन्थानां बाह्यान्यन्तरग्रन्थिरहितानाम् । किंनूतमाचारगोचरं। नीम कर्मशत्रूणामपेक्षया रौजम् । पुनःकिंनूतमाचारगोचरम् । सकलं संपूर्ण पुरधिष्ठितं कुषसत्त्वैराश्रयमिति॥४॥
(टीका.) हंदि त्ति सूत्रम् । हंदीत्युपप्रदर्शने । तमेनम् ।धर्मार्थकामानामिति । धर्मश्चारित्रादिस्तस्यार्थः प्रयोजनं मोक्षस्तं कामयन्तीबन्तीति विशुविहितानुष्ठानकरणेनेति धमार्थकामा मुमुदवस्तेषां निर्ग्रन्थानां बाह्याभ्यन्तरग्रन्थर हितानां शृणुत मम समीपादाचारगोचरं क्रियाकलापं नीमं कर्मशवपेक्षया रौद्धं सकलं संपूर्ण पुरधिष्ठं कुषसत्त्वैईराश्रयमिति सूत्रार्थः॥४॥
नन्न एरिसं वुत्तं, जं लोए परमउच्चरं ॥
विनलहाणनाइरस, न नूनं न नविस्स॥५॥ (अवचूरिः) वस्तु यहोके प्राणिलोके परमश्चरमत्यन्तःकरं विपुलं मोदहेतुत्वात् संयमस्थानं तनजनशीलस्य तस्य न नूतं न नविष्यत्यन्यत्र जिनमतादिति ॥५॥
(अर्थ. ) हवे पाळली गाथाठमां निग्रंथोना श्राचारचं जे कथन तेनो उपन्यास कस्यो बे, तो हवे आ गाथाए करी ते आचार गोचरनुं अर्थ थकी गौरव कहे . हे राजादिको ( अन्नब के०) अन्यत्र एटले जिनमत शिवायना कापिलादिक मतोने विषे को ठेकाणे पण या प्रकारनो शुरु आचार (न एरिसं वुत्तं के०) नेशमुक्तं एटले एवो कह्यो नथी. वली (लोए के०) लोके एटले सामान्य लोकने विषे ( परमपुच्चरं के० ) परमपुष्करं एटले जेनुं पालवं घणुं कठिन डे एवो ते आचारगोचर डे. तेथीज (विजलहाणनाश्स्स के) विपुलस्थाननाजः एटले मोदना हेतुरूप एवा संयमस्थानने नजनारा साधुने पूर्वे (न नूशं के०) न नूतं एटले ते, बीजु कंश थयुं नथी, तथा (न नविस्स के०) न नविष्यति एटले तेवं बीजुं बनशे पण नहीं. तेम उपलक्षणथी वर्तमान काले पण तेवं बीजुं नथी. ॥५॥
(दीपिका.) श्ह अनंतरसूत्रे निर्ग्रन्थानामाचारगोचरस्य यत्कथनं तस्योपन्यासः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org