SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने वितीय उद्देशः। ३५७ रणान्तेऽपि चरमकालेऽपि नाराधयति संवरं चारित्रं सदैवाकुशलबुट्या तहीजाजावादिति सूत्रार्थः॥ ३५॥ आयरिए नारादेश, समणे आवि तारिसो॥ गिहना विएं गरिदंति, जेण जाणंति तारिसं॥४०॥ (अवचूरिः) श्राचार्यान्नाराधयति श्रमणांश्चापि तादृशः। गृहस्था अप्येनं उष्टशीलं गर्हन्ति कुत्सन्ति । येन जानन्ति तादृशं पुष्टशील मिति ॥ ४० ॥ ___(अर्थ. ) वली पण तेनुं शुं थाय जे ते कहे . ( तारिसो के ) तादृशः एटले तेवो पुराचारने सेवनार मद्यपान करनार एवो ते निकु (आयरिश्राए के०) श्राचार्यान् एटले आचार्योने (न श्राराहेश के०) न आराधति एटले श्राराधन करे नहि. अशुधनावडे तेमाटे तथा (समणे आवि के० ) श्रमणानपि एटले श्रमण जे साधु तेने पण आराधन करे नहि. ते अश्रुफ नाव डे माटे एने (गिहछा वि के०) गृहस्था अपि गृहस्थो पण ( एणं के०) एनं एटले ए निकुने (गरिहंति के०) गर्हति एटले निंदा करे . ( जेण के० ) येन एटले जे कारणे करी (तारिसं के०) तादृशं एटले तेवा पुष्टशीलवालाने (जाणंति के०) जानंति एटले जाणे .॥४०॥ (दीपिका. ) पुनस्तस्य किं स्यादित्याह । तादृशो निकुराचार्यान्नाराधयति अशुद्धनावत्वात् । तथा श्रमणानपि नाराधयति अशुचनावादेव । गृहस्था अपि एनं पुष्टशीलं गर्हन्ति कुत्सन्ति । किमिति। येन कारणेन जानन्ति तादृशं उष्टशील मिति ॥४॥ (टीका.) तथा श्रायरिए त्ति सूत्रम् । आचार्यान्नाराधयति अशुधनावत्वात् । श्रमणांश्चापि तादृशान्नाराधयत्यशुजन्नावत्वादेव । गृहस्था अप्येनं कुष्टशीलं गहन्ते कुत्सन्ति । किमिति । येन जानन्ति तादृशं उष्टशील मिति सूत्रार्थः ॥ ४० ॥ एवं तु अगुणप्पेही, गुणाणं च विवजए॥ तारिसो मरणंते वि, ण ारादेहि संवरं ॥४॥ (श्रवचूरिः) एवं सूत्रोक्तप्रकारेणागुणप्रेदी अगुणानां प्रमादादीनां प्रेदको गुणानां खगतानामनासेवनेन परगतानां च प्रषेण विवर्जकः ॥४१॥ (अर्थ.) वली पण तेनु शुं थाय ते कहे जे. (एवं के०) ए उक्त प्रकारे करी (अगुणप्पेही के०) अगुणप्रेदी एटले गुणरहित अवगुणना स्थानकने जोनार अने (गुणाणं च के०) गुणानां एटले गुणोना स्थानकने (विवजा के०) विवकः एटले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy