________________
३५६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा.
( दीपिका.) पुनस्तस्य किं नवति तदाह । तस्य निदोः शौएिमकात्यन्तानिष्वङ्गरूपा वईते। पुनः मायामृषावादं च माया च मृषावादश्च तस्य वईते । प्रत्युपलब्धस्यापलापेनेदं च नवपरंपराहेतुः अनुबन्धदोषात् । तथा अयशश्च स्वपक्षपरपदयोर्मध्ये तथा तस्य अलाने अनिर्वाणमतृप्तिः पुःखं सततं वर्धते । च पुनः असाधुता वर्कते लोके व्यवहारतः चारित्रपरिणामबाधनेन परमार्थतः ॥ ३७॥
(टीका. ) वदर त्ति सूत्रम् । वर्धते शौमिका तदत्यन्तानिष्वङ्गरूपा तस्य मायामृषावादं चेत्येकवन्नावः । प्रत्युपलब्धापलापेन वर्धते तस्य निदोरिदं च नवपरंपराहेतुर्बन्धदोषात् । तथा अयशश्च स्वपदपरपदयोः । तथा अनिर्वाणं तदलाने सततं चासाधुता लोके व्यवहारतः चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः॥ ३० ॥
निच्चविग्गो जहा तेणो, अत्तकम्मेहिं उम्मई॥
· तारिसो मरणंते वि, न अारादेहि संवरं ॥३॥ (अवचूरिः) स श्छनूतो सदाप्रशान्तो यथा स्तेनः स्वपुश्चरितैर्मतिस्तादृशः विष्टचित्तो मरणान्तेऽपि नाराधयति संवरं चारित्रम् ॥ ३५॥
(अर्थ.) वली पण ते मद्यपान करनारने शुं थाय ते कहे . ( जहा के०) यथा एटले जेम ( तेणो के ) स्तेनः एटले चोर ( सदा के) निरंतर ( निच्चविग्गो के०) नित्यो छिन्नः एटले निरंतर उछिन्नचित्त थको अव्यने ताके बे, तेम (उम्मई के०) धर्मतिः एटले पुर्बु छिवालो निकु ( अत्तकम्मेहिं के) श्रात्मकर्मभिः एटले पोताना मद्यपान प्रमुख कर्मोए करी घणुंज फुःख पामे. ( तारिसः के० ) तादृशः एटले तेवो पुष्टचित्तवालो जितु ( मरणंते वि के० ) मरणांतेऽपि एटले मरणना अवसरने विषेपण (संवरं के०) संवरने (न आरादेश के०) न आराधयति एटले श्राराधे नहीं.सदैव अकुशलबुद्धि होवाथी तेने संवरबीजनो अनाव जे.॥३॥
(दीपिका.) पुनस्तस्य किं स्यादित्याह । स इत्थंनूतो निकुः नित्योछिमः सदाप्रशान्तः स्यात् । यथा स्तेनश्चोरः। कैः।आत्मकर्मनिःस्वकीयदुश्चरितैः। किंनूतो निकुः। कुर्मतिः उर्बुद्धिः । तादृशः सन् संक्लिष्टचित्तो मरणान्तेऽपि संवरं चारित्रं नाराधयति सदैवाकुशलबुध्या तस्य संवरबीजानावात् ॥ ३५॥
(टीका.) किंच। निचुबिग्गत्ति सूत्रम् । स चंचूतो नित्यो छिन्नः सदाप्रशान्तो यथा स्तेनश्चौर आत्मकर्म निः स्वपुश्चरितैर्मतिपुष्टबुझिः। तादृशः विष्टसत्त्वो म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org