SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३४७ राय धनपतसिंथ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. वली ( महरं के० ) तरुणप्रत्ये. वाशब्द ने तेथी मध्यवयवालाने पण तथा ( महबगं के०) महलकं एटले वृत प्रत्ये (न जाश्जा के०) न याचेत एटलें याचना करे नहि. केम के, जो वंदना करनारने याचना करे तो ते वंदना करनारना मनमा अवला परिणाम थाय. तेथी तेनी नावना नंग पामे. वली सूजता अन्नादिकना अनावथी याचना करनार साधुने अन्न आपे नहि तो पण ते साधु (अणं के०) एनम् एटले एने (फरुसं के०) परुषं एटले कगेर वचन ( न वए के ) न वदेत् एटले बोले नहि. अर्थात् एम न कहे, जे अमने अन्न आपतो नथी, तेथी तारु करेलुं वंदनादिक सर्व वृथा .॥२५॥ (दीपिका.) पुनः किंच साधुः स्त्रियं वा, पुरुषं वा, अपिशब्दात् नपुंसकं वा, डहरं तरुणं वा, महबकं वृक्षं वा, वाशब्दाद् मध्यमं वा, वन्दमानं सन्तं नकोऽयमिति ज्ञात्वा न याचेत । कथम् ।याचने तेषां विपरिणामो नवति । यतीनामुपरि ना. वनको नवति । अन्नादीनामनावे याचितस्यादाने न चैनं परुषं कठोरं ब्रूयात् । किं परुषम् । वृथा ते वन्दनं यदि न ददासीत्यादि । पागन्तरं वा । वन्दमानो न याचेत लहिव्याकरणेन । शेषं पूर्ववत् ॥ ए॥ (टीका.) नियंति सूत्रम् । स्त्रियं वा पुरुषं वापि। अपिशब्दात्तथाविधं नपुंसकं वा । डहरं तरुणं, महबकं वा वृद्धं वा । वाशब्दान्मध्यमं वा । वन्दमानं सन्तं नजकोऽयमिति न याचेत विपरिणामदोषात् । अन्नाद्यनावेन याचितादाने न चैनं परुषं ब्रूयाहथा ते वन्दनमित्यादि।पागन्तरं वा । वन्दमानो न याचेत लक्षिव्याकरणेन। शेषं पूर्ववदिति सूत्रार्थः ॥ ए॥ जे न वंदे न से कुप्पे, वंदिन न समुक्कसे ॥ एवमन्नेसमाणस्स, सामरममणुचि ॥३०॥ (श्रवचूरिः) यो न वन्दते न तस्य कुप्येत्। वन्दितो नृपादिना न समुत्कर्षेत् । एवमन्वेषमाणस्य नगवदाझामनुपालयतः श्रामण्यमनुतिष्टत्यख कितम् ॥ ३० ॥ (अर्थ.) वली साधु जे जे ते ( जे के ) यः एटले जे कोइ गृहस्थादिक होय ते पण जो पोताने ( न वंदे के०) न वन्देत एटले न वांदे, तो पण ( से के०) तस्मै एटले ते गृहस्थ उपर (न कुप्पे के०) न कुप्येत् ऐटले कोपायमान थाय नहि. तेमज वली राजादिक महोटा लोकोए (वंदिन के०) वंदितः एटले वंदन करेलो साधु (न समुक्कसे के०) न समुत्कर्षेत् एटले अनिमान न करे. (एवं के०) उपर कहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy