________________
३४२ राय धनपतसिंघ बदाउरका जैनागमसंग्रद नाग तेतालीस-(४३)-मा.
तहा कोलमणुस्सिन्नं, वेलुओं कासवनालिअं॥
तिलपप्पडगं नीम, आमगं परिवाए ॥२१॥ (अवचूरिः) तथा कोलं बदरमखिन्नमग्युदकाच्यामनापादितविकारान्तरं, वेणुकं वंशकरिवं,कासवनाविकां श्रीपर्णीफलं, तिलपर्पटकं तिल पिष्टमयं, नीपम् नीपः कदंबकस्तत्फलम् । अखिन्नं सर्वत्र योज्यम् ॥ २१॥ __ (अर्थ.) ( तहा के० ) तथा एटले तेमज वली (अणुस्सिन्नं के० ) अखिन्नं एटले नहिं रांधेला एवा ( कोलं के०) बोर अणुस्सिन्न ए पद सर्वत्र जोडq. तथा (वेलुअं के०) वेणुकं एटले वंशकारेलां तथा ( कासवनालियं के०) काश्यपनालिकां एटले श्रीपर्णवृदनुं फल ( तिलपप्पडगं के० ) तिलनी पापडी (नीमं के०) नीमवृदनां फल, ते (श्रामगं के० ) आमकं एटले काचां सचित्त अशस्त्रपरिणत एहवां ते सर्वने (परिवऊए के) परिवर्जयेत् एटले त्याग करे. ॥१॥
(दीपिका.) पुनः साधुः किं वर्जयेत्तदाह । साधुः कोलं बदरं परिवर्जयेत् । किं. नूतं कोलम् । अखिन्नम् । अस्विन्न मिति पदस्य अर्थः सर्वत्र योज्यः । पुनः तिलपर्पटकं पिष्टतिलमयं तथा नीमं नीमफलम्। एतत् सर्वमाम परिवर्जयेत् साधुः॥१॥
(टीका.) तहा कोलं ति सूत्रम् । तथा कोलं बदरम् । अखिन्नं वयुदकयोगेनानापादितविकारान्तरम् , वेणुकं वंशकरिबम्, कासवनाविध श्रीपर्णीफलम् । अखिन्न मिति सर्वत्र योज्यम् । तथा तिलपर्पटं पिष्टतिलमयम्, नीमं नीमफलमामं परिवर्जयेदिति सूत्रार्थः ॥ १॥
तदेव चानलं पिकं, विअडं वा तित्तनिवुडं ॥
तिलपिहपूपिन्नागं, आमगं परिवजए॥३२॥ (अवचूरिः ) तान्मुलं पिष्टं लोमित्यर्थः । विकटं वा शुद्धोदकं, तप्तानिवृतमप्रवृत्तत्रिदण्मं तिल पिष्टं तिललोहें, पूति पिण्याकं सर्षपखलम् ॥ २२ ॥
(अर्थ.) (तहेव के०) तेमज (चाउलं के०) चावलनो (पिठं के०) पिष्टं एटले बाटो तथा ( विकटं के०) शुद्धोदक (वा के०) अथवा (तत्तनिवुडं के०) तप्तनिवृतं एटले तपावीने टाडं पाडेलुं जल (तिलपि के० ) तिलपिष्टं ते तलनो लोट तथा (पूति पिणागं के०) पूति पिण्याकं एटले सरसवनो खोल (श्रामं के० ) काचो होय तो . तेने (परिवाए के०) वर्जे. ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org