SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३४० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. सालुअं वा विरालिअं, कुमुअं नप्पलनालिनं ॥ मुणालिअं सासवनालिअं, उहुखं अनिवुमं ॥२॥ (अवचूरिः) शालूकं वा उत्पलकन्दम्, विरालिकां पलाशकन्दरूपां, पर्ववलिप्रतिपर्वकन्दमित्यन्ये । कुमुदोत्पलनालौ प्रतीतौ । मृणालिकां पद्मिनीकन्दोबां, सर्षपनालिकां सिझार्थमञ्जरीम् । कुखमम निर्वृतं सचित्तम् । अनिर्वतग्रहणं सर्वत्र संबध्यते ॥२७॥ (अर्थ.) तथा (अनिवुडं के) अनिवृतं एटले शस्त्रपरिणत नथी, एटले काचो सचित्त एवा (साबुआं के०) शालूकं एटले कमलनो कंद, (वा के०) अथवा (विरालि के) विरालिकां एटले पलाशनो कंद, (कुमुझं के०) कुमुदं एटले धोला चंडविकासी कमलनी अथवा ( जप्पलनावि के) उत्पलनाविकां एटले नीलकमलनी नालिका, किंवा ( मुणालिशं के) मृणालिकां एटले कमलना तंतुया अथवा (सासवनालियं के ) सर्षपनालिकां एटले सरशवनी मांगली, अथवा ( उबुखंडं के) श्कुखएकं एटले सेलडीना कटका ॥ १७ ॥ (दीपिका.) पुनः किं किं वर्जयेदित्याह । शालूकं वा उत्पलकन्दम्, विरालिका पलाशकन्दरूपां, पर्ववक्षिप्रतिपर्वकंदमित्यन्ये । कुमुदोत्पलनालौ प्रसिझौ। तथा मृणालिका पद्मिनीकन्दोत्थाम् । सर्षपनाविकां सिझार्थमञ्जरीम् । तथा कुखएमम् । एतत् शालूकादि सप्तकं किंनूतम् । अनिवृतं सचित्तम् ॥ १० ॥ ... (टीका.) तथा साबुआं ति सूत्रम्। शालूकं वा उत्पलकन्दं। विरालिकां पलाशकन्दरू पाम् । पर्ववक्षिप्रतिपर्ववक्षिप्रतिपर्वकन्दमित्यन्ये । कुमुदोत्पलनालौ प्रतीतौ । तथा मृणालिकां पद्मिनीकन्दोबां । सर्षपनालिका सिद्धार्थकमञ्जरी। तथा कुखएममनिर्वृतं सचित्तम् । एतच्चानिर्वतग्रहणं सर्वत्रा निसंबध्यत इति सूत्रार्थः ॥ १७ ॥ तरुणगं वा पवालं, रुकस्स तणगस्स वा॥ अन्नस्स वा वि दरिअस्स, आमगं परिवजाए ॥१५॥ (अवचूरिः) तरुणकं वा प्रवालं । वृदस्य चिञ्चिणिकादेः। तृणस्य वा मधुरतृणादेः । अन्यस्य वापि हरितस्यार्जकादेः। श्राममपरिणतं परिवर्जयेत् ॥ १५ ॥ (अर्थ.) तथा (वा के०) अथवा ( रुकस्स के०) वृदस्य एटले आमली थादिक वृदनो ( वा के०) अथवा ( तणगस्स के ) तृणकस्य एटले तृणना ( वावि के०) अथवा ( अन्नस्स के०) अन्यस्य एटले बीजा कोश (हरिअस्स के० ) हरितस्य एटले हरित्काय जीवना (तरुणगं वा पवालं के०) तरुणं वा प्रवालं एटले Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy