SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके पञ्चमाध्ययने द्वितीय उद्देशः । ३३० ( टीका.) तारिसं ति सूत्रम् । तादृशं जक्तपानं तु संयतानामकल्पिकम् । यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ १५ ॥ उप्पलं पनमं वा वि, कुमुद्रं वा मगदंतियं ॥ अन्नं वा पुप्फसच्चित्तं तं च संमद्दिच्या दए ॥ १६॥ "" ( अवचूरिः ) एवं च तच्च संमृद्य दद्यात् । संमर्दनं नाम पूर्वछिन्नानामेवापरिणतानां मर्दनं संमर्दनम् । “ सम्मदमाणी पापाणि बी आणि हरियाणि अ 1 इत्यत्रैत डुक्तमेवात्रोच्यते । उक्तं सामान्येन विशेषानिधानाददोषः ॥ १६ ॥ (.) तथा ' उप्पलं ' इत्यादिनो अर्थः- नीलकमलने, राता कमलने, अथवा मालतीना, मोगराना फूलने किंवा बीजां पण धातकी श्रादिकनां सचित्त फूल जे होय, (तं के० ) तेने ( संमदिया के० ) संमृद्य एटले मदने जे श्राविका अन्न पानने (दए के० ) दद्यात् एटले पे. ॥ १६ ॥ ( दीपिका . ) पुनः कीदृशं न कल्पत इत्याह । तच्च उत्पलादिकं पूर्वोक्तं संमृद्य दाता दद्यात् । तदापि संयतो न गृह्णीयात् । संमर्दनं नाम पूर्वछिन्नानामेवापरिणतानां मर्दनम् ॥ १६ ॥ 1 1 ( टीका. ) एवं तच्च संमृद्य दद्यात् । संमर्दनं नाम पूर्वछिन्नानामेवापरिणतानां मर्दनम् । शेषं सूत्रद्वयेऽपि तुल्यम् । याहैतत्पूर्वमप्युक्तमेव । संमदमाणी पापाणि बी - आणि हरियाणा इत्यत्र । उच्यते । सामान्येनोक्तस्य विशेषा निधानान्न दोषः ॥ १६ ॥ तं नवे नत्तपाणं तु, संजयाण कपित्र्यं ॥ 1 दितिच्प्रं पडित्र्याइके, न मे कप्पर तारिसं ॥ १७ ॥ ( वचूरिः ) तं० पूर्ववत् ॥ १७ ॥ ( .) ( तं जत्तपाणं तु के० ) तेवुं असूतुं जातपाणी तो (संजयाएं के० ) संयम साधुने (कपित्र्यं के०) कल्पिकं एटले असूतुं ( जवे के० ) जवेत् एटले याय, अर्थात् कल्पे नहीं. माटे तेव जात पाणीने ( दिंतियं के० ) ददतीं एटले पनारीने ( न मे कप्पइतारिसं के० ) मने तेवुं कल्पे नहि एवीरीतें ( पडिया इके के० ) प्रत्याचक्षीत एटले कहे ॥ १७ ॥ · ( दीपिका. ) ततः किमित्याह । अर्थलापनिका पूर्ववत् ॥ १७ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy