SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३३८ राय धनपतसिंघ बढ़ापुरका जैनागमसंग्रह नाग तेतालीस (४३)-मा. ( यवचूरिः ) परपीडाप्रतिषेधाधिकारादिदमाह । उत्पलं नीलोत्पलादि । पद्ममरविन्दम् । कुमुदं गर्दजकम् । मगदन्तिकां मेत्तिकां मल्लिकां च अन्यत्पुष्पं सचित्तं शाल्मली पुष्पादि । तच्च संलुंच्य वित्त्वा दद्याद्दाता ॥ १४ ॥ 1 ( अर्थ. ) हवे परपीडा टालवाना अधिकारथी वली या सूत्र कहे बे. (उप्पलं के०) उत्पलं एटले नील कमल, (पमं के० ) पद्मं एटले रातुं कमल (वा वि के० ) अथवा ( कुमु० ) कुमुदं एटले चंद्र विकासी धोलुं कमल, ( वा के० ) अथवा ( मगदंति hu ) मगदंतिकां एटले मालतीनुं अथवा मोगरानुं फूल, कोइ टीकाकार मगदंतिका - शब्देकरी मेंदीना पानडानुं ग्रहण करे बे. (वा के० ) अथवा ( अन्नं के० ) अन्यत् एटले बीजं (पुप्फसच्चित्तं के०) सचित्तपुष्पं एटले सचित्त फूल जे होय, ( तं के० ) तेने ( संलुं चिया के० ) संलुंच्य एटले बेदीने वोहोरावनार जो जातपाणी प्रत्ये ( दए ho ) दे, आपे ॥ १४ ॥ ( दीपिका . ) परपीडाधिकारात् पुनरिदमाह । उत्पलं नीलोत्पलादि, पद्ममरविन्दं, कुमुदं वा गर्दजकं वा, मगदन्तिकां मेत्तिकाम् । मल्लिकामित्यन्ये । तथा अन्या पुष्पं सचित्तं शाल्मली पुष्पादि । तच्च संलुंच्य अपनीय वित्त्वा दद्यात् ॥ १४ ॥ (टीका.) परपीडाप्रतिषेधाधिकारादिदमाह । उप्पलं ति सूत्रम् । उत्पलं नीलोत्पला - दि । पद्ममरविन्दं वापि । कुमुदं वा गर्दनकं वा । मगदंतिकां मेत्तिकाम् । मल्लिकामित्यन्ये । तथान्यद्वा पुष्पं सच्चित्तं शाल्मली पुष्पादि । तच्च संलुंच्यापनीय बिवा दद्यादिति सूत्रार्थः ॥ १४ ॥ तं नवे नत्तपाणं तु, संजयाण कपित्र्यं ॥ दिति पडित्र्याइसके, न मे कप्पइ तारिसं ॥ १५ ॥ ( अवचूरिः ) तं ज० सुगमम् ॥ १५ ॥ ( अर्थ. ) तो ( तं के० ) ते ( जत्तपाणं तु के० ) जात पाणी ( संजयाणं के० ) संमी साधुने ( कपित्र्यं के० ) यकल्पिकं एटले असूतुं ( नवे के० ) जवेत् एटले थाय, ते माटे तेने (दितियं के०) ददतीं एटले आपनारी श्राविकाप्रत्ये ( न मे कप्पर ता रिसं के० ) मने तेवुं न कल्पे एवीरीते (पडियाइके के०) प्रत्याचक्षीत एटले कहे . ॥ १५ ॥ ( दीपिका . ) तदा किमित्याह । ततः संयतो ददतीं प्रतीदं वदेत् । हे स्त्रि तादृशं जक्तपानं संयतानामकल्पनीयं ततो मे मम न कल्पते ॥ १५ ॥ १:- तारिसं " ति पाठान्तरम् । 46 Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy