________________
दशवैकालिके पञ्चमाध्ययने वितीय उद्देशः। ३३७ करे जे. इत्यादि दोष उपजे , माटे पूर्वोक्त वणीमगादि ज्यां श्रावीने उजा रहेला होय त्यां जq नहि. ॥ १५ ॥
(दीपिका.) अन्यथैते दोषा नवन्ति । तानाह । वनीपकस्य वा तस्य । उपलक्षणत्वात् पूर्वोक्तस्य श्रमणादेश्च दातुर्वा उन्नयोर्वा । अप्रीतिः कदाचित् स्यात्।का प्रीतिः अहो एते लौकिकव्यवहारस्याशातार इत्यादिरूपा। तथा प्रवचनस्य लघुत्वं स्यात् । अन्तरायदोषोऽपि स्यात् ॥ १२ ॥
(टीका.) अन्यथैते दोषा इत्याह । वणीमगस्स त्ति सूत्रम् । वनीपकस्येत्येतखूमणाद्युपलक्षणम् । दातुर्वा उत्नयोर्वा अप्रीतिः कदाचित् स्यात् । अहो अलोकतैतेषामिति । लघुत्वं प्रवचनस्य चान्तरायदोषश्चेति सूत्रार्थः ॥ १२ ॥
पडिसेहिए व दिन्ने वा, तन तम्मि नियत्तिए॥
नवसंकमिज नत्तहा, पाणहाए व संजए ॥१३॥ (अवचूरिः) प्रतिषिझे वा दत्ते वा ततः स्थानात् तस्मिन्वनीपकादौ निवर्त्तिते सत्युपसंक्रामेनक्तार्थं पानार्थं वा संयतः॥ १३ ॥
(अर्थ.) हवे पूर्वोक्त प्रसंग श्रावे यारे झुं करवं ते कहे . जे वणीमगादि आपणा पहेलां गृहस्थने घेर श्रावीने जन्नो रह्यो होय, तेने ते गृहस्थे थाहार (दिने के० ) दत्ते एटले आपे ते (वा के०) अथवा (पडिसेहिए के०)प्रतिषिके एटले ना कहे ते (त के०) ततः एटले ते पनी ( तम्मि के०) तस्मिन् एटले ते ( नियत्तए के०) निवृत्ते एटले गये ते ( संजए के०) संयतः एटले पूर्वोक्त साधु (नत्तहा के०) नक्तार्थं एटले नातने अर्थे ( व के०) अथवा (पाणहाए के) पानार्थ एटले पाणीने अर्थे ( उवसंकमिजा के० ) उपसंक्रामेत् एटले जाय. ॥ १३ ॥
(दीपिका.) तस्मादेवं पूर्वोक्तं न कुर्यात् । तर्हि किं कुर्यादित्याह । संयतः साधुः प्रतिषिके वा दत्ते वा ततः स्थानात् तस्मिन् वनीपकादौ निवर्तिते सति उपसंकामेद् नक्तार्थं पानार्थं वा ॥ १३॥
(टीका.) तस्मान्नैवं कुर्यात् किंतु पडिसेहिश्र त्ति सूत्रम् । प्रतिषिके वा दत्ते वा ततः स्थानात्तस्मिन् वनीपकादौ निवर्तिते सति उपसंक्रामेनक्तार्थ पानार्थं वापि संयत इति सूत्रार्थः ॥ १३ ॥
नप्पलं परमं वा वि, कुमुधवा मगदंतिअं॥ - अन्नं वा पुप्फसच्चित्तं, तं च संलुंचिआ दए ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org