________________
३३४ राय धनपतसिं बहारका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. गोरग्गपविठो, न निसीइक कचई ॥
कदं च न पबंधिका, चिट्ठित्ता ण व संजए ॥ ८ ॥
(अवचूरि :) गोचरायप्रविष्टस्तु न निषीदेत्व चिद्देवकुलादौ संयमोपघातादिदोषप्रसंगात् । कथां च न प्रबध्नीयात् स्थित्वा कालविलंबे संयत इत्यनेषणादिप्रसङ्गात् ॥ ८ ॥ ( . ) हवे गोचरीगत साधु शुं न करे ते कहे बे. (संजए के० ) पूर्वोक्त संयत साधु (गोरपवो के० ) गोचरायप्रविष्टः एटले प्रधान गोचरीए गयो थको (कas ho) कचित् एटले क्याय पण ( न निसीइस के० ) न निषीदेत् एटले बेसे नहीं. ( च के०) वली ( चिह्नित्ता ए के० ) स्थित्वा एटले बेसीने ( कहं के० ) कथां एटले धर्मकथने ( न पबंधिका के० ) न प्रबभीयात् एटले विस्तारथी कहे नहीं. ॥ ८ ॥
(दीपिका.) पुनर्गोचरी गतः साधुः किं न कुर्यादित्याह । साधुर्गोचरायप्रविष्टस्तु जि. कार्थं प्रविष्टः सन् न निषीदेन्नोपविशेत् क्वचिदेवकुलादौ । यतस्तत्र निषीदने संयमस्य घातो जवति । च पुनः कथां धर्मकथादिरूपां न प्रबभीयात् प्रबन्धेन न कुर्यात् । अन एकव्याकरणे एकदृष्टान्तकथने च अनुज्ञामाह । श्रतएवाह । किं कृत्वा । स्थित्वा । कालपरिग्रहेण संयतो यतिः एवं च क्रियमाणे अनेषणाद्वेषादिदोषप्रसंगो जवेत् ॥ ८ ॥
( टीका. ) गोरग्गत्ति सूत्रम् । गोचरायप्रविष्टस्तु निक्षार्थं प्रविष्ट इत्यर्थः । न निषीदेनोपविशेत् । कचिदेवकुलादौ संयमोपघातादिप्रसंगात् । कथां च धर्मकथादिरूपां न प्रबभीयान्न प्रबन्धेन कुर्यात् । अनेनैकव्याकरणैकज्ञातानुज्ञामाह । श्रतएवाद | स्थित्वा । कालपरिग्रहेण संयत इत्यनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थः ॥ ८ ॥ अग्गलं फलिदं दारं, कवाडं वा वि संजए ॥
अवलंबित्रा न चिठिका, गोरग्गगन मुली ॥ ए ॥
( श्रवचूरिः ) उक्ता त्रयतना । ऽव्ययतनामाह । श्रर्गलां गोपुरकपाटादेः, परिघं कपाटकादेः, द्वारं शाखामयं, कपाटं द्वारमात्रं वापि संयतोऽवलम्ब्य न तिष्ठेत् । लाघवविराधनादोषात् । गोचराग्रगतो निक्षाप्रविष्टो मुनिः ॥ ए ॥
(अर्थ. ) हवे द्रव्ययतना कहे बे. वली ( संजए के० ) संयतः एटले संयमी एवो ( मुणी के० ) मुनिः एटले पूर्वोक्त साधु ( गोअर ग्गग के० ) गोचराग्रगतः एटले गोचरीने विषे गयो थको ( अग्गलं के० ) अर्गलां एटले मूंगल ( वा के० ) अथवा ( फलिहं के० ) परिघं एटले कपाटना ढांकवाना फलकने अथवा ( दारं के० ) बारपानी शाखाने अथवा ( कवाडं वि के० ) कपाटमपि एटले कमाडने पण ( अवलं
Jain Education International
For Private Personal Use Only
www.jainelibrary.org