SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. छात्रमादौ श्रयावदर्थं जुक्त्वा न यावदर्थमपरिसमाप्तमित्यर्थः । णमिति वाक्याखंकारे । यदि तेन नुक्तेन न संस्तरेन्न यापयितुं समर्थः । ६पको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः ॥॥ त कारणमुप्पो, नत्तपाणं गवेसए॥ विदिणा पुवउत्तेण, इमेणं उत्तरेण य॥ ३ ॥ __ ( श्रवचूरिः ) ततः कारणे वेदनादावुत्पन्ने पुष्टालम्बनः सन् जक्त पानं खेषयेत् विधिना पूर्वोक्तेन संप्राप्ते निदाकाल इत्यादिना अनेन वदमाणलक्षणेनोत्तरेण च ॥३॥ (अर्थ.) ( त के० ) तो ( कारणं के ) कारणे एटले थाहारनुं कारण (जप्पले के०) उत्पन्ने एटले उत्पन्न थये ते ( पुवउत्तेणं के० ) पूर्वोक्तेन एटले प्रथम कहेला (विहिणा के०) विधिना एटले विधिये करी ( य के०)-च एटले वली (श्मेणं के० ) अनेन एटले श्रा ( उत्तरेणं के०) उत्तरेण एटले थाल केहवाशे ते विधिये करी (जत्तपाणं के० ) जक्तपानं एटले अन्नपानने (गवेसए के० ) गवेषयेत् एटले गवेषणा करे. ॥३॥ ( दीपिका.) यद्येकवारं जुक्तेन न संस्तरेत्तदा किं कुर्यादित्याह । पुष्टालंबनः साधुः ततः कारणे वेदनादावुत्पन्ने द्वितीयवारमपि जक्तपानं गवेषयेदन्वेषयेत् । अन्यथा यतीनामेकवारमेव जक्तगवेषणमुक्तम् । केन । विधिना । किं० विधिना । पूर्वोक्तेन । संप्राप्त निदाकाल इत्यादिना। च पुनः । अनेन वक्ष्यमाणलक्षणेनोत्तरेण ॥३॥ (टीका.) त ति सूत्रम् । ततः कारणे वेदनादावुत्पन्ने पुष्टालम्बनः सन् न. क्तपानं गवेषयेदन्विष्येत् । अन्यथा सकृञ्जक्तमेव यतीनामिति । विधिना पूर्वोक्तेन संप्राप्ते जिक्षाकाल इत्यदिना अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः॥३॥ कालेण निस्कमे निस्कू, कालेण य पडिक्कमे ॥ अकालं च विवज्जित्ता, काले कालं समायरे ॥४॥ (अवचूरिः) कालेन यो यस्मिन् ग्रामादावुचितो निदाकालस्तेन निःकामेत् । निदाय इति शेषः । कालेन वोचितेनैव यावता स्वाध्यायादि निष्पाद्यते तावता प्रतिक्रामेनिक्षात्रमणात् । अकालं च विवर्त्य । येन स्वाध्यायादि न संजाव्यते स खत्वकालस्तमपास्य काले कालं समाचरेत् सर्वयोगोपसंग्रहार्थम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy