SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने वितीय उद्देशः। ३२ए (अर्थ. ) (निरकू के०) जिक्नुः एटले साधु (कालेण के०) कालेन एटले जे गामने विषे जेवारे श्राहारनी वेला होय ते अवसरे ( हिकमे के ) निःकामेत् एटले गोचरी माटे बाहर जाय, ( य के) च एटले वली ( कालेण के० ) कालेन एटले स्वाध्यायादिकनी वेला थक्ष जाणीने सनायने काले ( पडिकमे के०) पाबो वले. (च के०) वली ( अकालं के०) जे गोचरीनी वेला न होय, तथा ज्यां श्राहारनो वखत न होय, एवा अकालने एटले जे कालमां रोकवाथी साधुने स्वाध्यायादिक थाय नहि ते अकाल जाणवो तेने ( विवत्तिा के) विवयं एटले वर्जीने (काले के०) काले एटले निदादिकना कालने विषे ( कालं के०) कालं एटले ते काले योग्य एवा निकादिक कार्यने (समायरे के०) समाचरेत् एटले आचरण करे. ॥४॥ (दीपिका.) तदेव वदयमाणलक्षणमाह । निकुः साधुः वसतेः सकाशादू निदायै निःकामेत्। केन। कालेन करणनूतेन ।कः कालः।यो यस्मिन् ग्रामादौ निदायामुचितः। पुनर्जिकुः कालेन तेनैव यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत् निवर्तेत । पुनर्जिकुः काले निदावेलायां कालं निदां समाचरेत् । किं कृत्वा अकालं च वर्जयित्वा। कोऽकालः । येन कालेन स्वाध्यायादि न संभाव्यते स किल अकालः । स्वाध्यायादीनि हि स्वाध्यायवेलायामेव क्रियन्ते ॥४॥ (टीका.) कालेणं ति सूत्रम् । यो यस्मिन् ग्रामादावुचितो निदाकालस्तेन करणनूतेन निष्क्रामेनिकुर्वसतेर्निदायै । कालेन चोचितेनैव यावता खाध्यायादि निपद्यते तावता प्रतिकामे निवर्तेत । नणिरं च । खेत्तं कालो नायणं तिन्नि विप्पहुप्पंति हिंमत्ति अह नंगा । अकालं च वर्जयित्वा येन स्वाध्यायादि न संनाव्यते स खड्वकालस्तमपास्य काले कालं समाचरेदिति सर्वयोगोपसंग्रहार्थं निगमनम् । निदावेलायां निदां समाचरेत् , स्वाध्यायादिवेलायां स्वाध्यायादीनीति। उक्तं च । जोगो जोगो जिणसासणंमीत्यादि । इति सूत्रार्थः ॥४॥ अकाले चरिसी निस्कू , कालं न पडिलेदिसि ॥ अप्पाणं च किलामेसि, संनिवेसं च गरिदसि ॥५॥ (अवचूरिः) अकालचरणे दोषमाह । अकालचारी कश्चित्साधुरलब्धदः केन चित्साधुना प्राप्ता निदा नवेत्य निहितः सन्नेवं ब्रूयात् । अत्र स्थगिमलसं निवेशे कुतो निक्षा । स तेनोक्तः। अकाले चरसि निदांप्रमादात्स्वाध्यायलोनाहा कालं न प्रत्युपेक्षा ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy