SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययने द्वितीय उद्देशः । ३२५ गवत कयुंके, त्यां में तमारो घोडो जोयो. तेवां वचन दूतना मुखथी सांजली जागवते जाए जे ए वात परिव्राजके कही. पढी ते जागवत केहवा लाग्यो, जे हे परिव्राजक ! तमे ही बीजे ठेकाणे जार्ज, हुं तमारो हवेथ निर्वाह चलावीश नहीं. कारण के, तमे श्रमारुं काम करीने मारी पासेथी अन्नपान ब्यो, ते कांई शास्त्रमां सूतुं कर्तुं नथी. एवं दान प्रापवाथी दातारने पूर्ण फल मलतुं नथी, अने तेवुं दान लेवाथी लेनारने पण अतिचार दोष लागे बे. एम कही परिव्राजकने अन्नपान यापवानुं बंध कस्युं पढी ते परिव्राजक बीजे ठेकाणे गयो. ए दाता मुधादायी जावो. ॥ १०० ॥ इति पिंडैषणाध्ययनना प्रथम उद्देशनो बालावबोध संपूर्ण ॥ १ ॥ ( दीपिका. ) मुधाजीवीति । डुर्लजमेतद्दर्शयति । डुर्लना एवंविधा दातारः तथाविधजागवतवत् । मुधाजी विनोऽपि दुर्जनास्तथाविधचेल्लकवत् । एतयोः कथानके वृत्तितो ज्ञेये । अमीषां फलमाह । मुधा दातारो मुधाजीविनश्च द्वावप्येतौ सुगतिं सिद्धिगतिं गच्छन्ति । कदाचित् तस्मिन्नेव नवे कदाचिदेवलोक सुमानुषत्वप्रत्यागमनपरंपरा । ब्रवीमीति पूर्ववत् ॥ १०० ॥ I इति श्रीदशवेकालिकसूत्रस्य शब्दार्थवृत्तौ श्रीसमय सुन्दरोपाध्याय विरचितायां पिषणाध्ययनस्य प्रथमोदेशकः समाप्तः ॥ १ ॥ ( टीका. ) ल्ल ति | दुर्लना एव मुधादातारस्तथाविधजागवतवत् । मुधाजीविनोऽपि जास्तथाविधचेलकवत् । श्रमीषां फलमाह । मुधदातारो मुधाजीविनश्च द्वावप्येतौ गछतः सुगतिं सिद्धिगतिं कदाचिदनन्तरमेव कदाचिदेव लोकसुमानुष प्रत्यागमनपरं परया । ब्रवीमीति पूर्ववत् । यत्र जागवतोदाहरणम् । जहा एगो परिवायगो । सो एवं जागवयं व । श्रहं तव गिहे वरिसारत्तं करेमि । मम उदंतं वदाहि । ते जणि जइ मम जदंतं न वहसि । एवं हवन त्ति । सो से जागव सेऊनतपापादिया उदंतं वति । श्रन्नया य तस्स घोडट चोरेहिं हि । तिप्पजायं ति काऊण जानीए बहो । सो अ परिवायगो तलाए एहायनं गर्ज । तेष सो घोड दिठो । थागंतुं न मम पाणीयतडे पोत्ती विस्सरिया । गोहो विसर्जि । ते घोड दिहो । आगंतुं कहियं तेण । जागवएण पायं जहा परिवायगेण कहियं । तेण परिarrat जसति । जाहि पाहं तत्र शिविधं उदंतं वदामि । शिविधं अप्पफलं भवति । एरिस मुधादाई | मुधाजी विंमि उदाहरणं । एक्को राया धम्मं परिस्कई । को धम्मो । जो विजति । तो तं परिकामि त्ति काऊ मणुस्सा संदिठा । राया मो I Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy