________________
दशवैकालिके पञ्चमाध्ययने दितीय उद्देशः। ३२३ प्राणा गता निर्जीवं जातम् । अन्येत्वाचार्या इत्थं व्याख्यां कुर्वन्ति । अपशब्दाहिरसादि वा बहु प्रासुकं सर्वथा शुरूं नातिहीलयेत्।अपि त्वेवं नावयेत् । यदेव इह लोका ममानुपकारिणःप्रयन्ति तदेव शोजनमिति । किंनूतमशनम् । मुधा लब्धं मन्त्रतन्त्रादिना अप्राप्तम् । किंनूतः साधुः । मुधाजीवी सर्वथा थनिदानजीवी । थन्ये वदन्ति जात्यादिना न जीवी । एवं विधमशनादि दोषवर्जितं संयोजनादिदोषवर्जितं साधुर्जुञ्जीत ॥ एए॥
(टीका.) एतनोजनं किमित्याह। उप्पलं ति सूत्रम् । उत्पन्नं विधिना प्राप्तं नातिहीलयेत्सर्वथा न निन्देत् । अल्पमात्रमेतन्न देहपूरकमिति किमनेन । बहु वा असारप्रायमिति । वाशब्दस्य व्यवहितः संबन्धः। किं विशिष्टं तदित्याह । प्रासुकं प्रगतासु निर्जीव मित्यर्थः । अन्ये तु व्याचक्षते, अस्पं वा । वाशब्दाहिरसादि वा । बहुप्रासुकं सर्वथा शुझं नातिहीलयेदिति । श्रपि त्वेवं जावयेत् । यदेवेह लोका ममानुपकारिणः प्रयन्ति तदेव शोजन मिति । एवं मुधालब्धं कोंटसादिव्यतिरेकेण प्राप्त मुधाजीवी सर्वथा श्रनिदानजीवी । जात्याद्यनाजीवक इत्यन्ये । नुञ्जीत दोषवर्जितं संयोजनादिरहितमिति सूत्रार्थः ॥ एए॥
उल्लहान मुदादाई, मुहाजीवी वि दुल्लदा॥ मुहादाई मुहाजीवी, दो वि गति सुग्गइंति बेमि ॥१०॥
पिंमेसणाए पढमो उद्देसो सम्मत्तो॥१॥ (श्रवचूरिः) उर्लजा एव मुधादातारः । मुधाजीविनोऽपि उर्लनास्तथा विधचेबकवत् । अमीषां फलमाह । मुधादातारो मुधाजी विनश्च धावप्येतो गलतः सुगतिं सिडिगतिं कदाचिदनन्तरमेव कदाचिदेवलोकसुमानुष्यप्रत्यागमपरंपरया। ब्रवीमीति पूर्ववत् ॥ १०० ॥
इति पिएमेषणाध्ययने प्रथमोद्देशकावचूरिः ॥१॥ (अर्थ.) हवे, गुरुनु वचन कहे . ( मुहादाई के० ) मुधादायी एटले प्रत्युपकार बुद्धिविना थाहार आपनारा एवा लोको ए संसारमाहे ( उवहा के० ) पुर्खनाः एटले पुर्खन . तथा ( मुहाजीवी वि के0) मुधाजीव्यपि एटले मुधा ए. टले मंत्रयंत्रादिक देखाड्या विना थाहारना लेनारा पण (उदहा के०) मुलनाः एटले उर्लन . ए (मुहादाई के०) मुधादायी एवो श्रावक तथा (मुहाजीवी के०) मुधाजीवी एवो साधु ए ( दो वि के ) बन्ने जण ( सुगई के०) सुगतिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org