________________
दशवकालिके पश्चमाध्ययने वितीय उद्देशः। ३१ मधुरं वीरमध्वादि । लवणं वा प्रकृतिदारं तथाविधं शाकादि । लवणोत्कटं वान्यत् । एतत्तिक्तादि लब्धमागमोक्तेन विधिना प्राप्तम् । अन्यार्थमदोपाङ्गन्यायेन परमार्थतो मोक्षार्थं प्रयुक्तं तत्साधकमिति कृत्वा मधु घृतमिव च जुञ्जीत संयतः । न वर्णाद्यर्थम् । अथवा मधुघृतमिव णो वामा हणुथा दाहिणं दणुशं संचारेजत्ति सूत्रार्थः॥ ए॥
अरसं विरसं वा वि, सूश्यं वा असूश्यं ॥
उल्लं वा जश् वा सुकं, मंयुकुम्मासनोअणं ॥ ए॥ (श्रवचूरिः) अरसमप्राप्तरसं हिंग्वादिनिरसंस्कृतम् । विरसं पुराणोदनादि । सूचितं व्यञ्जनादियुक्तम् । श्रसूचितं तऽहितम्। थाई वा.प्रचुरव्यञ्जनं यदि वा शुष्क स्तोकव्यञ्जनं मंथुकुल्माषनोजनं मंथु बदरचूर्णादि।कुदमाषाः सिझनाषा इति ॥ए॥
(अर्थ.) तथा (अरसं के०) जेने रस एटले रुचि नयी एवा हिंग तेलादिकना वघारे रहित पदार्थने (वा के) अथवा (विरसं विके०) विरसमपि वि एटले गयो डे रस एटले सार जेमाथी एवा ठंडा थएला अन्नादिकने पण ( वा के०) अथवा (सूश्थं के०) सूचितं एटले घणा व्यंजनादिके करी युक्त एवा पदार्थने अथवा (असूश्यं के० ) असूचितं एटले व्यंजनादिके रहित एवा पदार्थने थथवा ए बे पदनो एवो अर्थ करवो के, (सूश्यं के०) दातारना कहेवाथी श्रापेला किंवा (असूश्यं के०) दातारना कह्या विना थापेला एवा पदार्थने ( वा के० ) अथवा ( नवं के०) थाई एटले ढीबुं सरस दहीसहित तथा वधार सहित शाक प्रमुख ते प्रत्ये ( वा के०) अथवा (सुकं के०) शुष्कं एटले सूकुं वघारविनानुं शाक खाखरादिक तेने अथवा ( मंथु के०) बोरकूट वगेरे पदार्थ प्रत्ये अथवा (कुम्मासनोश्रणं के०) कुल्माषनोजनं एटले अडदना बाकलाना जोजनने ॥ एज ॥
(दीपिका.) पुनः कीदृशमशनादीत्याह । एतादृशं नोजनं वर्तते । तस्य अग्रिमगाथया सह योजना कार्या। किंनूतमशनादि जोजनम् । श्ररसं रसवर्जितं हिंग्वादिनिरसंस्कृतम् । पुनः किनूतम् । विरसंवा विगतरसं पुराणमोदनादि । पुनः किंनूतम् । सूचितं व्यञ्जनादियुक्तम् वा अथवा असूचितं व्यञ्जनादिरहितम् । अन्ये तु एवमर्थं कुर्वन्ति । सूचितं कथयित्वा दत्तम्, असूचितमकथयित्वा वा दत्तम् । पुनः किंन्नूतम् । थाई प्रचुरव्यञ्जनम् । यदि वा शुष्कं स्तोकव्यञ्जनम् । किंतूतं तदित्याइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org