SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । ३१७ (मुणी के०) मुनि. एटले पूर्वोक्त साधु (खणं के०) क्षणं एटले दणमात्र (वीसमिङ के) विश्राम्येत् एटले विश्रांति लिये. ॥ ३ ॥ (दीपिका.) ततः किं कुर्यादित्याह । मुनिः दणं स्तोककालं विश्राम्येत् । किं कृत्वा। नमस्कारेण नमो अरिहंताण मिति कथनरूपेण कायोत्सर्ग पारयित्वा । पुनः किं कृत्वा । जिनसंस्तवं लोगस्सुजोयगरे इत्यादिरूपं कृत्वा । अतो यदि न पूर्व प्रस्थापितः ततः स्वध्यायं प्रस्थाप्य मंडट्युपजीवकः तं स्वाध्यायमेव कुर्यात् । यावदन्ये आगलन्ति। यः पुनस्तदन्यः पकादिः सोऽपि प्रस्थाप्य विश्राम्येत् ॥ ए३ ॥ (टीका.) ततश्च णमोकारेणत्ति सूत्रम् । नमस्कारेण पारयित्वा नमो अरिहंताणमित्यनेन कृत्वा जिनसंस्तवं "लोगस्सुजोअगरे” इत्यादिरूपं । ततो न यदि पूर्व प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मंडल्युपजीवकस्तमेव कुर्यात् । यावदन्य आगठन्ति । यः पुनस्तदन्यः सोऽपि प्रस्थाप्य विश्राम्येत् दणं स्तोककालं मुनिरिति सूत्रार्थः ॥ ए३॥ .. वीसमंतो इमं चिंते, दियमहं लानमहिन॥ ___ जश् मे अणुग्गदं कुज्जा, साढू दुजामि तारि॥ ए४॥ ( श्रवचूरिः ) विश्राम्यन्निदं चिन्तयेत्परिणतचेतसा हितं कल्याणप्रापकमर्थ वदयमाणं लानेन निर्जरादिनार्थोऽस्येति लानार्थिकः । यदि मेऽनुग्रहं कुर्युः साधवः प्रासुकपिएमग्रहणेन ततः स्यामहं तारितो नवसमुजात् ॥ ए४ ॥ (अर्थ.) साधु विश्रामानंतर शुं करे ते कहे . पली, ( लानमहिउ के) लाजार्थी एटले कर्मनिर्जरारूप लाननो अर्थी एवो पूर्वोक्त साधु (वीसमंतो के०) विश्राम्यन् एटले विश्रांति लेतो थको (श्मं के) श्मं एटले था केहशे ते (हियमई के०) हितमर्थं एटले हित जे कल्याण तेने पमाडनार एवा अर्थप्रत्ये (चिंते के) चिंतयेत् एटले चिंतन करे. ते एवी रीतेः-(जर के० ) यदि एटले जो (साह के०) साधु ( मे के०) मारा उपर एटले मे थाणेला प्रासुक पिंडने ग्रहण करीने (अणुग्गहं के०) अनुग्रहम् एटले प्रसादने (कुजा के०) कुर्यात् एटले करे. तो तेनो हुँ (तारि के० ) तारितः एटले नवसमुथी तारेलो एवो (हुजामि के०) नवामि एटले था.॥ ए४ ॥ ( दीपिका. ) पुनः साधुर्विश्रामानन्तरं किं कुर्यादित्याह। साधुर्विश्राम्यन् इदं हितं कल्याणप्रापकमर्थं वदयमाणलक्षणं चिन्तयेत्। केन। चेतसा परिणतेन मनसा। किंनूतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy