SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३१६ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. हा जिहिं असावा, वित्ती साहू देसि ॥ मुस्कसादादेनस्स, सादुदेदस्स धारणा ॥ ए२॥ ( अवचूरिः ) हो विस्मये । जिनैस्तीर्थ करैरसावद्यापापा वृत्तिर्वर्त्तना साधूनां दर्शिता मोदसाधनहेतोः सम्यग्दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य धारणाय ॥२॥ (अर्थ. ) ( अहो के० ) अहो इति विस्मये ( जिहिं के० ) जिनैः एटले रागद्वेषादिके रहित एवा तीर्थंकरोए ( साहूए के० ) साधूनां एटले साधु लोकोने ( असावा के० ) असावया एटले दोषरहित पापरहित एवी ( वित्ती के० ) वृत्तिः एटले गोचरीरूप वृत्ति ( देसिया के० ) देशिता अथवा दर्शिता एटले केवी सारी कही बे, अथवा देखाडी बे ! जूयो, के जे गोचरी वृत्ति ( मुरक साह हे उस्स ho ) मोक्षसाधन देतो: एटले मोक्ष साधवाने कारणभूत एवा ( साहुदेहस्स के० ) साधु देहस्य एटले साधुना देने ( धारणा के० ) धारणाय एटले धारण, पोषण, सं यमनो निर्वाह करवो तेने थे बे. ॥ २ ॥ ( दीपिका . ) किं चिन्तयेत्तदाह । श्रहो इति विस्मये जिनैस्तीर्थकरैः साधूनां वृत्तिर्दर्शिता देशिता वा । किंभूता वृत्तिः । सावद्या पापा । कस्मै । साधुदेहस्य धारणाय धारणार्थं । किंभूतस्य साधुदेहस्य | मोक्षसाधनहेतोः मोक्षसाधनं ज्ञानदर्शनचारित्ररूपं तस्य हेतोः ॥ २ ॥ ( टीका. ) हो जिहिं सूत्रम् । अहो इत्याश्चर्ये । जिनैस्तीर्थकरैरसावद्यापापा वृत्तिर्वर्त्तना साधूनां दर्शिता देशिता वा । मोक्षसाधन देतोः सम्यग्दर्शनज्ञानचा - रित्रसाधनस्य साधुदेहस्य धारणाय संधारणार्थमिति सूत्रार्थः ॥ २ ॥ मुक्कारेण पारिता, करिता जिणसंथवं ॥ सनायं पठवित्ता णं, वीसमेज्ज खणं मुणी ॥ ३ ॥ ( अवचूरिः ) नमस्कारेण पारयित्वा नमो अरिहंताणमिति कृत्वा जिन संस्तवं लोगस्सेत्यादि स्वाध्यायं प्रस्थाप्य विश्राम्येत्क्षणं कालं मुनिः ॥ ९३ ॥ ( अर्थ. ) पी, ( नमुक्कारेण के० ) " नमो अरिहंताणं " एवा उच्चारे करी ( पारिता के० ) पारयित्वा एटले पूर्वोक्त काउस्सग्ग पारीने तथा ( जिणसंथवं के० ) जिन जे तीर्थकर तेमनो जे संस्तव एटले. ' लोगस्सुको गरे ' इत्यादि स्तवन ते ( करिता ) कृत्वा एटले एकवार संपूर्ण पठन करीने पढी ( सनायं के० ) स्वाध्यायं एटले सिद्धांतनी गाथाने ( पठवित्ता णं के० ) प्रस्थाप्य एटले पूर्ण करीने Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy