SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३१५ दशवैकालिके पञ्चमाध्ययनम् । (टीका.) विधिनोत्सारिते चैतस्मिन् उझुप्पन्नत्ति सूत्रम् । झजुप्रज्ञः अकुटिलमतिः सर्वत्र अनुहिनः कुदादिजयात्प्रशान्तः अव्यादिप्तेन चेतसान्यत्रोपयोगमगछतेत्यर्थः । आलोचयेगुरुसकाशे गुरोर्निवेदयेदिति नावः । यदशनादि यथा येन प्रकारेण हस्तदानादिना गृहीतं नवेदिति सूत्रार्थः ॥ ए ॥ न सम्ममालोश्यं कुजा, पुविं पचा व जंकडं ॥ - पुणो पडिकमे तस्स, वोसहो चिंतए इमं ॥१॥ (अवचूरिः) न सम्यगालोचितं सूझमझानात् अनाजोगेनाननुस्मरणाछा पूर्वं पश्वाहा यत्कृतं पुरःकर्म वा पश्चात्कर्म वा पुनरालोचनानन्तरं प्रतिकामेत् । तस्य सूदमातिचारस्य “श्छामि पडिकमिजं गोअरचरिआए" इत्यादि पठित्वा व्युत्सृष्टः कायो. त्सर्गस्थ श्चिन्तये दिदं वदयमाणलक्षणम् ॥ १॥ (अर्थ.) पढी करे ते कहे . ते साधु, ( जं के०) यत् एटले जे सूक्ष्म अज्ञानथी ( सम्मं के० ) सम्यक् एटले सारी रीते (आलोश्यं के०) आलोचितं एटले आलोयुं (न हुजा के०) न होय. हवे शुं ते कहे . ( व के०) अथवा (जं के०) यत् एटले जे (पुवं कडं के०) पूर्वकर्म अने ( पछा कडं के०) पश्चात् कर्म होय, (तस्स के) तेने (पुणो के०) पुनः एटले फरी ( पडिक्कमे के०) प्रतिक्रमण करे. पठी (वोसको के० ) व्युत्सृष्टः एटले कायोत्सर्गमा रह्यो थको (श्मं के०) इदं एटले श्रागल केहेशे ते (चिंतए के) चिंतयेत् एटले चिंतवे.॥ १॥ (दीपिका.) ततः किं कुर्यादित्याद साधुस्तस्य सूमातिचारस्य यत्पूर्वं कृतं तत् पुरः कर्म यत्पश्चात्कृतं तत् पश्चात्कर्म सूदमं न सम्यगालोचित नवेत् । कुतः। अज्ञानादनाजोगेनाननुस्मरणाछा । तत्सर्वं पुनरालोचनानन्तरकालं प्रतिक्रामेत् । किं कृत्वा । “श्चामि पडिकमिजं गोअरचरिआए" इत्यादि सूत्रं पठित्वा । ततो व्युत्सृष्टः कायोत्सर्गस्थ इदं वदयमाणं गाथारूपं चिन्तयेत् ॥ १ ॥ (टीका.) तदनु च न संमं ति सूत्रम् । न सम्यगालोचितं जवेत् सूममझानात् । अनानोगेनाननुस्मरणाछा पूर्वं पश्चाछा यत्कृतं पुरःकर्म पश्चात्कर्म वेत्यर्थः । पुनरालोचनोत्तरकालं प्रतिक्रामेत्तस्य सूक्ष्मातिचारस्य श्वामि पडिकमिजं गोअरचरिआए" इत्यादि सूत्रम् । पठित्वा व्युत्सृष्टः कायोत्सर्गस्थश्चिन्तयेदिदं वयमाणलक्षणमिति सूत्रार्थः ॥ ए१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy