________________
३१४ राय धनपतसिंघवदाडुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा.
अतिचारं एटले अतिचारने ( जहकमं के० ) यथाक्रमं एटले अनुक्रमें (याजोता ० ) जोगयित्वा एटले जाणीने स्मरण करीने हृदयने विषे स्थापे ॥ ८५ ॥
( दीपिका . ) ततः किं कुर्यादित्याह । साधुः कायोत्सर्गस्थः तमतिचारं हृदये स्थापयेत् । किंनूतमतिचारम् । निःशेषम् । यथाक्रमं परिपाठ्या । किं कृत्वा । तत्र कायोत्सर्गे जोयित्वा ज्ञात्वा । कुत्रेत्याह । गमनागमनयोः । गमने गछत श्रागमन श्रागच्छतः । पुनः जक्तपानयोः जक्ते पाने च ॥ ८ए ॥
( टीका. ) जोइता णं ति सूत्रम् । तत्र कायोत्सर्गे जोगयित्वा ज्ञात्वा नि:शेषमतिचारं यथाक्रमं परिपाट्या | केत्याह । गमनागमनयोश्चैव । गमने गछत थागमन तो योऽतिचारः । तथा जक्तपानयोश्च । जक्ते पाने च योऽतिचारः । तं संयतः साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः ॥ ८ ॥ पन्नो अणुविग्गो, प्रवखित्ते चेासा ॥
I
लोए गुरुसगासे, जं जहा गढ़िां नवे ॥ ए० ॥
( अवचूरिः ) विधिनोत्सारिते च तस्मिन् रुजुप्रज्ञोऽनुद्विग्नः । कुदादिजयात्प्रशान्तः । श्रव्या दिसेन चेतसा झालोचयेरुसकाशे । गुरोर्निवेदयेदिति भावः । यदशनादि यथा येन प्रकारेण हस्तप्रदानादिना गृहीतं जवेत् ॥ ० ॥
(अर्थ) पी, (कुप्पन्नो के० ) रुजुप्रज्ञः एटले रुजु ते सरल, कपटरहित एव प्रज्ञा बुद्धि जेनी एवो, तथा ( अणुवग्गो के० ) अनुहिनः एटले जेने उपिएं, व्यग्रपणुं नथी एवो ते पूर्वोक्त साधु ( अव कित्ते के० ) श्रव्यादितेन एटले जेने विदेष ते चंचल पणुं नथी, एवा ( चेासा के० ) चेतसा एटले अंतःकरणे करी ( गुरुसगासे के० ) गुरुसकाशे एटले गुरुनी समीपे ( लोए के० ) चालोचयेत् एटले आलोचे, कहे. शुं कहे तो के, ( जं के० ) यत् एटले जे आहारादिक ( जहा के० ) यथा एटले जे प्रकारे ( गहित्र्यं के० ) गृहीतं एटले वहोखुं ( नवे के० ) जवेत् एटले होय ते सर्व गुरुनी पासें आलोचे ॥ ए० ॥
( दीपिका . ) कायोत्सर्गे पारिते च किं कुर्यादित्याह । साधुरशनादि यथा येन प्रकारेण हस्तप्रदानादिना गृहीतं जवेत्, तगुरुसमीपे यालोचये जुरोर्निवेदयेदितिभावः । केन । एवंविधेन चेतसा । किंनूतेन चेतसा । अव कित्ते व्याहितेन अन्यत्र उपयोगमगच्छता । किंभूतः साधुः । रुजुप्रज्ञः कुटिलमतिः । पुनः किंभूतः साधुः । अनुद्विग्नः सर्वत्र कुदादिजयात् प्रशान्तः ॥ ५० ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org