________________
३१२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. प्रतिष्ठापयेत् । किं कृत्वा । एकान्तमवक्रम्य गत्वा । पुनः किं कृत्वा। श्रचित्तं प्राशुकं प्रत्युपेय चकुषा, रजोहरणेन प्रमाय॑ च परिष्ठाप्य च प्रतिकामेदीर्यापथिकीमिति॥६॥
( टीका. ) एगंत त्ति सूत्रम्। एकान्तमवक्रम्य अचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत् । प्रतिष्ठाप्य प्रतिक्रामेदिति । नावार्थः पूर्ववदेवेति सूत्रार्थः॥ ६ ॥
सिआय निरक इबिजा, सिऊमागम्म नुत्तुअं॥
सपिंडपायमागम्म, मुअं से पडिलेहिआ॥७॥ (अवचूरिः) वसतिमधिकृत्य जोजन विधिमाह । स्यानिकरिबेन्छय्यां वसतिमागम्य परिनोक्तुम् । सपिएलपातेन विशुनिदया सहागम्य । वसतिमिति गम्यते। उन्मुकं स्थानं प्रत्युपेक्ष्य तत्रस्थो निदां शोधयेत् ॥ ७ ॥
(अर्थ.) हवे पोताने स्थानकने विषे आहार लेवानो विधि कहे . ( सिश्रा के०) स्यात् कदाचित् एटले जो कदाजित् बीजा कोश्पण कारणना अन्नावथी (निरकू के०) निकुः एटले साधु (सिङ के०) शय्याम् एटले उपाश्रय प्रत्ये (आगम्म के०) आगम्य एटले आवीने (जुत्तुशं के०) नोक्तुं एटले नोजन करवा (विद्या के ) श्छेत् एटले श्छे. तो ( सपिंडपायं के०) सपिंडपातं एटले शुक निदाए सहित एवो ते साधु ( आगम्म के०) आगम्य एटले उपासरानी पासें श्रावीने बाहर उनो थकोज (उंडुरं के०) उन्मुकं एटले नोजननी नूमि प्रत्ये (पडिले हिश्रा के०) पडिलेहे. ॥७॥
(दीपिका.) अथ वसतिमधिकृत्य नोजन विधिमाह । स्यात् कदाचित् तदन्यकारणानावे सति निकुः श्छेत् शय्यां वसतिम् । किं कृत्वा । आगम्य तत्र आगत्य । किमर्थं परिनोक्तुं जोजननिमित्तम् । तत्रायं विधिः। स पिएमपायं पिएमपातेन विशुझसमुदानेन आगम्य । वसतिमिति शेषः बहिरेव उन्मुकं स्थानं प्रत्युपेदय विधिना तत्रस्थः पिएमपातं विशोधयेत् ॥ ७ ॥
(टीका.) वसतिमधिकृत्य जोजन विधिमाह । सिआय त्ति सूत्रम् । स्यात् कदाचित् तदन्यकारणानावे सति निकुरिछेत् । शय्यां वसतिमागम्य परिनोक्तुं तत्रायं विधिः। सह पिएमपातेन विशुद्धसमुदानेनागम्य । वसतिमिति गम्यते । तत्र बहिरेवोन्मुकं स्थानं प्रत्युपेदय विधिना तत्रस्थः पिएमपातं विशोधयेदिति सूत्रार्थः॥ ७ ॥
विणएणं पविसित्ता, सगासे गुरुणो मुणी॥ शरियावदियमायाय, आग अपडिक्कमे ॥ 1 ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org