SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । तं नरकवित्तु न निस्किवे, यासएण न बहुए ॥ दत्रेण तं गदेऊण, एगंतमवक्कमे ॥ ८५ ॥ ( अवचूरिः ) तदस्ध्यादि उत्क्षिप्य हस्तेन यत्रकुत्रचिन्न क्षिपेत् । श्रस्येन मुखेन नोत् मा भूद्विराधनेति । अपि तु इस्तेन गृहीत्वा तदस्थ्यादि एकान्तमवक्रामेत् ॥ ८५ ॥ ३११ (अर्थ). ( तं के० ) तत् एटले ते अस्थिप्रमुख पदार्थने जमता हाथे की ( उरिक वित्तु के० ) उत्क्षिप्य एटले उपाडीने ( न निस्किवे के० ) न निक्षिपेत् एटले ज्यां त्यां बूटुं नाखे नहीं. तथा ( आसएण के० ) आस्येन एटले मुखें करी (न बड्डe ho) नोने एटले थुंकी पण नाखे नहीं. तो शुं करे तो के, ( हवेण के० ) हस्तेन एटले हाथे करी ( तं के० ) ते अस्थि प्रमुखने (गऊणं के० ) गृहीत्वा एटले ग्रहण करीने ( एतं के० ) एकांतस्थलने विषे ( वकमे के० ) अवक्रामेत् एटले जाय ॥ ८५ ॥ ( दीपिका . ) साधुः तदस्थ्यादिकमुत्क्षिप्य हस्तेन यत्र कचिन्न निक्षिपेत् । तथा यस्येन मुखेन न उत् मानू द्विराधना इति हेतोः । अपितु किं कुर्यात् । हस्तेन तदस्थ्यादिकं गृहीत्वा एकान्तं निर्व्यञ्जनं स्थानमवक्रामेत् ॥ ८५ ॥ ( टीका . ) तं उरिक वित्तु इति सूत्रम् । तदस्थ्यादि उत्क्षिप्य हस्तेन यत्र वचिन्न निक्षिपेत् । तथास्येन मुखेन नोनेत् । श्रपितु हस्तेन गृहीत्वा तदस्थ्या दि एकान्तमवक्रामेदिति सूत्रार्थः ॥ ८५ ॥ एगंतमवक्कमित्ता, चित्तं पडिले दिया ॥ जयं परिहविका, परिठप्प पडिक्कमे ॥ ८६ ॥ ( अवचूरिः ) एकान्तमवक्रम्य चित्तं प्रत्युपेक्ष्य तं यतं परिष्ठापयेत् । परिष्ठाप्य प्रतिक्रामेत् ॥ ८६ ॥ Jain Education International ( अर्थ. ) उपरनी गाथामां का प्रमाणे ( एगंतं के० ) एकांतस्थलने विषे ( वक्कमित्ता० ) वक्रम्य एटले जश्ने ( जयं के० ) यतं एटले जयणासहित (परिविका के० ) परठवे, ( परिप्प के० ) परठवीने पढी ( पडिक्कमे के० ) प्रतिक्रामेत् एटले इरियावह पक्किमे ॥ ८६ ॥ ( दीपिका . ) तत्र गत्वा किं कुर्यादित्याह । साधुस्तदस्थ्यादिकं यतमत्वरितं For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy