SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३१० राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. (टीका.) तत्र अणुन्नवित्ति सूत्रम् । अनुज्ञाप्य सागारिकपरिहारतो विश्रमणव्याजेन तत्स्वामिनमवग्रहं मेधावी साधुः प्रतिबन्ने तत्र कोष्ठकादौ संवृत उपयुक्तः सन् साधुरीर्याप्रतिक्रमणं कृत्वा तदनु हस्तकं मुखवस्त्रिकारूपम् । आदायेति वाक्यशेषः । संप्रमृज्य विधिना तेन कायं तत्र जुञ्जीत संयतो रागढेषावपाकृत्येति सूत्रार्थः॥ ३॥ तब से मुंजमाणस्स, अहिअं कंटन सिया॥ तणकसकरं वा वि, अन्नं वा वि तहाविहं ॥४॥ __(श्रवचूरिः) तत्र कोष्ठकादौ से तस्य साधोर्जुञ्जानस्यास्थिकं कएटको वा स्यात् । कथंचिगृहिणां प्रमाददोषात् कारणगृहीते पुजल एवेत्यन्ये । तृणकाष्ठशर्करं वापि । अन्यत्रापि तथाविधं बदरककेटकादीति ॥ ४ ॥ (अर्थ.) त्यां जोजन करनार मुनिने आहारमां जो अस्थ्यादिक आवे तो ते शुकरे, ते कहे. ( तब के०) तत्र एटले तिहां (मुंजमाणस्स के०) मुंजानस्य एटले नोजन करता एवा ( से के०) तस्य एटले ते साधुने आहार मांहे कदाचित् (अहियं के०) अस्थिकं एटले हाडकुं तथा (कंटयो के०) कंटकः एटले कांटो गृहस्थना प्रमादथी ( सिथा के०) स्यात् श्राव्यो होय, ( वा के० ) अथवा (तणकसकरं वि के०) तृणकाष्ठशर्करमपि एटले तृण, काष्ठ तथा शर्करा ते कांकरो श्राव्यो होय, ( अन्नं वा वि के०) अन्यछापि एटले बीजुं पण ( तहाविहं के० ) तथाविधं एटले तेवुज कांई आव्यु होय तो ॥ ४ ॥ (दीपिका.) अथ तत्र जुञ्जानस्य साधोः अस्थि वा कएटकादि वा स्यात् तदा साधुः किं कुर्यादित्याह।तत्र कोष्ठकादौ सेतस्य साधोः जुञ्जानस्य अस्थि वा रकएटको वा २ स्यात् । अन्ये वदन्ति कथंचित् गृहिणां प्रमाददोषात् कारणगृहिते पुजल एव । तृणं वा ३ काष्ठं वा ४ शर्करा वा ५ स्यात् । अन्यत्रापि तथाविधं बदरकएटकादि वा स्यात् ॥ ४ ॥ (टीका.) तब ति सूत्रम् । तत्र कोष्टकादौ से तस्य साधोर्जुञानस्य अस्थिकएटको वा स्यात् । कथंचिगृहिणां प्रमाददोषात् कारणगृहीते पुजल एवेत्यन्ये । तृणकाष्ठशर्करादि चापि स्यात् । उचितनोजनेऽन्यछापि तथाविधं बदरकर्कटकादीति सूत्रार्थः ॥ ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy