________________
३०७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. प्रतिष्ठापयेत् एटले ते पाणीने परग्वे अने (परिठप्प के०) प्रतिष्ठाप्य एटले परठवीने ( पडिकमे के ) प्रतिकामेत् एटले शरियावहि प्रतिक्रमण करे. ॥ ७ ॥
(दीपिका.) ननु स्वयं तादृशं न पिबेत् अन्यस्य न पाययेत्तर्हि किं कुर्यादित्याह। साधुस्तत्पूर्वं गृहीतमत्यम्लादिकं प्रतिष्ठापयेत् विधिना व्युत्सृजेत्। किंकृत्वा। एकान्तं स्थानमवक्रम्य गत्वा अचित्तं दग्धप्रदेशादि स्थानं प्रत्युपेय चनुषा, प्रमृज्य च रजोहरणेन स्थझिलमिति शेषः। कथं प्रतिष्ठापयेत् । यतमत्वरितम् न शीघ्रम्। प्रतिष्ठापनानन्तरं किं कुर्यादित्याह । प्रतिष्ठाप्य वसतिमुपाश्रयमागतः सन् प्रतिक्रामेदीर्यापथिकीम् । एतच्च बहिरागत नियमकरण सिझम् प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमापनार्थमिति ॥१॥
(टीका.) अस्यैव विधिमाह । एगंतं ति सूत्रम् । एकान्तमवक्रम्य गत्वा अचित्तं दग्धदेशादि प्रत्युपेय चकुषा, प्रमृज्य रजोहरणेन । स्थगिफल मिति गम्यते । यतमत्वरितं प्रतिष्ठापयेद्विधिना त्रिर्वाक्यपूर्वं व्युत्सृजेत् । प्रतिष्ठाप्य वसतिमागतः प्रतिकामेदीर्यापथिकाम् । एतच्च बहिरागतनियमकरणसिद्धम् प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमण नियमझापनार्थमिति सूत्रार्थः ॥ १ ॥
सिधा अ गोयरग्गगन, इविता परिनुत्तुअं॥
कुछगं नित्तिमूलं वा, पडिलेदित्ता ण फासुअं॥२॥ (अवचूरिः) अन्नपान विधिमनिधाय जोजन विधिमाह । स्यागोचराग्रगतो ग्रामान्तरं निदां प्रविष्ट श्छेत्परिजोक्तुं बालादिः पिपासायनिजूतः सन् । तत्र साधुवसत्यनावे कोष्ठकं शून्यगृहमादि नित्तिनूतं कुडयैकदेशादि प्रत्युपेक्ष्य चनुषा, प्रमृज्य च रजोहरणेन । प्रासुकं बीजादिरहितम् ॥ २॥
(अर्थ.) एवी रीते अन्न पान लेवानो विधि कह्यो. हवे नोजननो विधि कहेजे. ते संयमी साधु ( गोयरग्गग के०) गोचराग्रगतः एटले गोचरीए गयो थको तिहां ( सिधा श्र के०) स्यात् कदाचित् एटले जो कदाचित् ( परिजुत्तुभं के०) परिनोक्तुं, एटले नोजन करवाने (इछिद्या के०) श्छेत् एटले श्छे. तो त्यां साधुनी वसति नहि होवाथी (कुछगं के०) कोष्ठकं एटले शून्य घर मगदिकने विषे (वा के०) अथवा (नित्तिमूलं के०) मग दिकनी नीतना मूल आगल (फासुझं के०)प्रासुकं एटले सूझती शुद्ध एवी नूमिने ( पडिले हित्ता ण के०) दृष्टिए करी जोश्ने ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org