SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ३०४ राय धनपतसिंघ बहादुरका जैनागमसंग्रद, नाग तेतालीस (४३) - मा. पु किंवा ( प ० ) प्रतिपृच्छय एटले गृहस्थने पूबीने तथा ( सुच्चा के० ) श्रुत्वा एटले घणी वेलानुं धोयुं बे एवं गृहस्थना मुखथी सांजलीने ( जं के० ) यत् एटले जे पूर्वोक्त पाणी ( निस्संकियां के० ) निःशंकितं एटले शंकारहित एवं ( नवे के० ) जवेत् एटले होय तो ते साधु ग्रहण करे. ॥ ७६ ॥ ( दीपिका. ) व विधिमाह । साधुर्यत्तन्डुलोदकमेवं जानीयात्तद् गृह्णीयादिति शेषः । किंविशिष्टं तन्डुलोदकं चिराौतम् । कथं जानीयादित्याह । मत्या तरूहणादिकर्मजया तथा दर्शनेन वा वर्णादिपरिणत सूत्रानुसारेण वा । किं कृत्वा । इति गृहस्थं पृष्ट्वा । इतीति किम् । कियती वेला यस्य धौतस्य जाता इति । च पुनः इति श्रुत्वा गृहस्थात् । इतीति किम् । महती वेला जाता यस्य धौतस्य इति । एवं च यन्निःशंकितं वति तगृह्णीयादिति ॥ ७६ ॥ ( टीका. ) व विधिमाह । जं जाणिक त्ति सूत्रम् । यत्तन्डुलोदकं जानीयाद्विया चिरधौतम् । कथं जानीयादित्यत श्राह । मत्या दर्शनेन वा । मत्या तग्रहणादिकजया । दर्शनेन वा वर्णादिपरिणतसूत्रानुसारेण । चकारो वाशब्दार्थः । तदप्येवंभूतं किती वेलास्य धौतस्येति पृष्ट्वा गृहस्थम् । श्रुत्वा वा महती वेलेति श्रुत्वा च प्रतिवचनम् । यच्चेति यदेव निःशङ्कितं जवति निरवयवप्रशान्ततया तन्डुलोदकं तत्प्रति गृह्णीयादिति । विशेषः पिएम निर्युक्तायुक्त इति सूत्रार्थः ॥ ७६ ॥ जीवं परिणयं नच्चा, पडिगादिक संजए ॥ यह संकियं नविका, आसाइत्ता ए रोए ॥ ७७ ॥ ( श्रवचूरिः ) उष्णोदकमजीवं परिणतं ज्ञात्वा त्रिदपरिवर्त्तनादिरूपं मत्या दर्शनेन वेति वर्त्तते । तदिवंभूतं प्रतिगृह्णीयात् संयतः । श्ररनालमपि पूत्यादिदोषरहितं देहोपकारकं मत्यादिना ज्ञात्वा इति । श्रथ शङ्कितं जवेत् पूत्यादिदोषेण । तत स्वाद्य रोचयेत् विनिश्चयं कुर्यात् ॥ ७७ ॥ (अर्थ. ) हवे वली उष्णोदक लेवानो विधि कहे बे. जीवमिति (संजए के० ) संयतः एटले साधु जे उदक लेवानुं होय तेने (जीवं के० ) जीवर हित एटले प्रासुक छाने ( परिणतं के० ) जेनी वेला परिणमी बे एवं (नच्चा के० ) ज्ञात्वा एटले जाणीने अर्थात् त्रिदंडपरिवर्तनादिके करी शुद्ध बे, एम सूत्रानुसारी बुद्धियी जाणीने ( पडिगाहिता के० ) प्रतिगृह्णीयात् एटले ग्रहण करे, वहोरे. (छाह के० ) थ. हिं अथ शब्दें करी बीजो पक्ष ग्रहण करवो. ते एवी रीते के, जो पूर्वोक्तरीतें लेवानुं Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy