SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । ३०५ उदक प्रासुक नहीं होय, अने (संकियं के०) शंकितं एटले कोइ प्रकारना दोषनी शंकासहित (नविजा के०) नवेत् एटले होय तो (आसाश्त्ता णं के०) आस्वाद्य एटले हाथे लक्ष जीनें चाखी (रोपए के०) रोचयेत् एटले निश्चय करे, अर्थात् जीन पर मूकीने तेनो निश्चय करे के, ए प्रासुक लेवा जोग डे के नथी, ॥ ७॥ (दीपिका.) अथ उष्णोदकादिविधिमाह । संयतः साधुः एवं विधमुष्णोदकं गृह्णीयादिति नक्तिः । किं कृत्वा। अजीवं प्रासुकं तथा परिणतं त्रिदएमोत्कलितम्। चतुर्थरसमपि अपत्यादि देहोपकारकं मत्या दर्शनेन वा ज्ञात्वा अथ शङ्कितं नवेत्पूत्यादिजावेन । ततः तत्पानीयमास्वाद्य रोचयेछिनिश्चयं कुर्यात् ॥ ७ ॥ (टीका.) उष्णोदकादिविधिमाह । श्रजीवं ति सूत्रम् । उष्णोदकमजीवं परिणतं ज्ञात्वा त्रिदएपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते। तदिछन्नूतं प्रतिगृण्हीयात्संयतः । चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः । अथ शङ्कितं जवेत्पूत्यादिनावेन तत श्राखाद्य रोचयेन्निश्चयं कुर्यादिति सूत्रार्थः ॥ ७ ॥ थोवमासायणकाए, हबगंमि दलादि मे॥ मामे अचंबिलं पूअं, नालं तिन्दं विणित्तए॥ जज ॥ (अवचूरिः) स्तोकमास्वादनार्थं प्रथमं तावत् हस्ते देहि । यदि साधुप्रायोग्य ततो ग्रहीष्ये । मामे अत्यम्दं पूति तृष्णापनोदाय नालम् । ततः किमनेनानुपयोगिनेति । स्वादितं चेत्साधुप्रायोग्यं गृह्यते ॥ ७ ॥ (अर्थ.) केवी रीतें निश्चय करे, ते कहे . वली संयमी साधु पाणी वहोरतां गृहस्थने कहे के, ( थोवं के०) स्तोकं एटले थोडं पाणी (आसायणहाए के०) श्रावादनार्थ एटले चाखवाने अर्थे (मे के० ) मुजने ( हबगंमि के० ) हस्ते एटले हाथने विषे ( दलाहि के०) देहि एटले आप. जो प्राशुक हशे तो हुं लश्श, ( अचंबिलं के०) अत्यम्लं एटले अतिशय खाटुं अथवा (पूनं के) पूतं एटले कोद्यु एवं ( तिन्हं के ) तृष्णां एटले तृषाने ( विणित्तए के० ) विनेतुं एटले निवारण करवाने (नालं के०) समर्थ नथी, माटे एवं पाणी (मे के०) मने (मा के) नहीं खपे. ॥ ॥ ( दीपिका.) अथ केन विधिना विनिश्चयं कुर्यादित्याह साधुर्दातारं प्रति एवं वदेत् । एवं किम्।मे मम हस्ते श्रास्वादनार्थं स्तोकं पानीयं प्रथमं देहि ।यदि साधोरुप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy