SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । ३०३ वयं के० ) उच्चावचं, एटले जेने केशरादिकनो सुगंध डे ते जाखवाणी, साखरवाणी प्रमुख अने अवच ते जेने सारो गंध अथवा वर्ण नथी एवं कांजी, पाणी विगेरे (पाणं के०) पानं एटले पीवानो पदार्थ, (अमुवा के०) अथवा (वारधोअणं के०) गोलनो घडो धोश्ने काढीनाखेलुं पाणी, सेलडीने रसें खरड्या घडानुं धोवण, अथवा थाली प्रमुखनुं धोवण, अथवा (संसेश्मं के०) संस्वेदजं एटले कथरोटनुं धोयण ले. तथा ( चाउलोदगं के०) तंडुलोदकं एटले चोखानुं धोयण ते ( अहुणाधोधे के०) अधुनाधौतं एटले तत्कालनुं धोएलुं जेनो फरस परिणम्यो नथी तेवा पीवाना पदार्थने पूर्वोक्त साधु ( विवङाए के ) विवर्जयेत् एटले विवशेषे करी वर्जे. ॥ ५ ॥ (दीपिका.) उक्तोऽशन विधिः। अथ पानविधिमाह । एवंविधं पानं गृह्णीयात्। किंविधं पानम्। तथैव उच्चावचं तथैव यथाशनमुच्चावचम्। उच्चं वर्णाद्युपेतं जादापानादि श्रवचं वर्णादिहीनं पूत्यारनालादि । अथ वा वारकधावनं गुडघटधावनादि धान्यस्थालीदालनादि संस्वेदजं पिष्टोदकादि । एतत् अशनवत् उत्सर्गापवादाच्यां साधुर्यहीयात् इति वाक्यशेषः । तन्मुलोदकमधुनाधौतमपरिणतं साधुर्विवर्जयेत् ॥ ५॥ ( टीका.) उक्तोऽशनविधिः । सांप्रतं पान विधिमाह । तहेव त्ति सूत्रम् । तथैव यथाशनमनन्तरमुच्चावचं तथा पानमुच्चं वर्णाद्युपेतं मादापानादि । अवचं वर्णादिहीनं प्रत्यारनालादि । अथवा वारकधावनं गुडघटधावनमित्यर्थः। संस्वेदजं पिष्टोदकादि । एतदशनवपुत्सर्गापवादान्यां गृह्णीयादिति वाक्यशेषः । तन्दुलोदकमहिकरकं अधुनाधौतमपरिणतं विवर्जयेदिति सूत्रार्थः ॥ ५ ॥ जं जाणेऊ चिरा धोयं, मईए दंसणेण वा ॥ पडिपुचिकण सुच्चा वा, जं च निस्संकिअं नवे ॥६॥ (अवचूरिः) अत्रैव विधिमाह । यजानीयात्तन्छुलोदकं चिराझौतम् । कथम् । मत्या दर्शनेन वा। वाशब्दश्चकारार्थः। सूत्रानुसारमत्या दर्शनेन च वर्णापरिणतेन । प्रतिपृष्ठय श्रुत्वा च तत्प्रतिवचः यच्च निःशङ्कितं तत् गृह्णीयादिति शेषः ॥ ६ ॥ (अर्थ.) वली (जं के०) यत् एटले जे चोखानुं पाणी ( चिराधोयं के) चिरधौतं एटले घणी वखतनुं धोयु जे एम ( जाणिज के० ) जानीयात् एटले जाणे. शाथी जाणे तो के, (मए के०) मत्या एटले पोतानी सूत्रानुसारी बुछिए करी (वा के०) अथवा (दसणेण के०) दर्शनेन एटले प्रत्यद दृष्टिए करी, (वा के०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy