SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमाध्ययनम् ।। २५ रित्रं क्षयोपशमरूपं तस्य नावश्चारित्रमशेषकर्मक्षयाय चेष्टेत्यर्थः। ततश्चारित्रमेव धर्मः चारित्रधर्म इति । चः समुच्चये। अयं च श्रमणधर्म एवेत्याह । चारित्रधर्मः श्रमणधर्म इति । तत्र श्राम्यतीति श्रमणः “कृत्यदयुटो बहुलम्" इति वचनात्कर्तरि ब्युट। श्राम्यतीति तपस्यतीति । एतमुक्तं नवति । प्रव्रज्यादिवसादारज्यसकलसावद्ययोगवि से गुरूपदेशादनशनादि यथाशक्त्याप्राणोपरमात्तपश्चरतीति। उक्तं च । “॥यः समः सर्वजूतेषु त्रसेषु स्थावरेषु च ॥ तपश्चरति शुझात्मा श्रमणोऽसौ प्रकीर्तितः ॥१॥" इति । तस्य धर्मः स्वन्नावः। श्रमणधर्मश्च दान्त्या दिलदणो वदयमाण इति गाथार्थः। उक्तो धर्मः । सांप्रतं मङ्गालावसरः। तच्च प्राग्निरूपितशब्दार्थमेव । तत्पुनर्नामा दिनेदतश्चतुर्धा। तत्र नामस्थापने दुमत्वात्सादादनादृत्य अव्यनावमङ्गलानिधित्सयाह ॥ दवे नावे विश्रम-गलाई दवम्मि पुन्नकलसा॥धम्मो जनावमंगल-मेत्तो सिफित्ति काऊणं॥४४॥ व्याख्या॥जव्यमिति अव्यमधिकृत्य ।नाव इतिनावमङ्गलम्।अपिशब्दान्नामस्थापने च। तत्र दवम्मि पुन्नकलसाइ।ऽव्यमधिकृत्य पूर्णकलशादि।आदिशब्दात्स्वस्तिकादिपरिग्रहः।धर्मस्तु।तुशब्दोऽवधारणे।धर्म एव नावमङ्गलम्।कुत एतदित्यत आह। अतोऽस्माकर्मात्दान्त्यादिलक्षणात्सिफिरिति कृत्वा मोद इति कृत्वा नवगालनादिति गाथार्थः। अयमेव चोत्कृष्टं प्रधानं मङ्गलम् एकान्तिकत्वादात्यन्तिकत्वाच्च । न पूर्णकलशादि तस्य नैकान्तिकत्वादनात्यन्तिकत्वाच्च। सांप्रतं यथोद्देशं निर्देश इति कृत्वा हिंसाविपक्षतोऽहिंसा तां प्रतिपादयन्नाह ॥ हिंसाए पडिवरको, होश् अहिंसा चउबिहा सा उ॥दवे नावे अ तहा, अहिंसजीवाश्वाजत्ति ॥४५॥व्याख्या॥ तत्र प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा। अस्या हिंसायाः। किम् । प्रतिकूलः पक्षः प्रतिपदः । अप्रमत्ततया शुजयोगपूर्वकं प्राणाव्यपरोपण मित्यर्थः। किम् । नवत्यहिंसेति । तत्र चतुर्विधा चतुःप्रकारा श्रहिंसा । दवे नावे अ ति । अव्यतो नावतश्चेत्येको नङ्गः। तथा व्यतो नो नावतः। जावतो न व्यतः। तथा न व्यतो न जावत इति। तथाशब्दसमुच्चितो नङ्गत्रयोपन्यासः अनुक्तसमुच्चयार्थकत्वादस्येति। उक्तं च। तथा समुच्चय निर्देशावधारणसादृश्यप्रेष्येष्वित्यादि। तथाचायं नङ्गकनावार्थः। अव्यतो जावतश्चेति।जहा के पुरिसे मिश्रवहपरिणामपरिणए मियं पासित्ता आयन्नाहियकोदंडजीवे सरं णिसिरिया। से श्र मिए तेण सरेण विझे मए। सिथा एसा दव हिंसा नाव वि। या पुन व्यतोन नावतःसा खवीर्यादिसमितस्य साधोः कारणे गलत इति। उक्तं च “॥ उच्चालिअम्मि पाए, शरियासमिअस्स संकमहाए ॥ वावेोज कुलिंगी, मरिजा तं जोगमासजा ॥१॥ नय तलिमित्तो बंधो, सुहुमो वि देसि समए॥जम्हा सो अपमत्तो,साउपमा त्ति नि१ प्रकारवचनेषु । इति पाठान्तरम् । २ “अणवज्जो हु पउंजे, ण सव्वभावेण सो जम्हा ॥” इति पाठान्तरम् । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy