________________
२४
राय धनपतसिंघ बढ़ाडुरका जैनागमसंग्रह भाग ४३ मा. एव । तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान् सत्वस्तेषु प्रवर्तत इति । चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम् । प्रधानसंसार निबन्धनत्वेन चास्य प्राधान्यख्यापनार्थं द्रव्यधर्मात्पृथगुपन्यासः । इदानीं जावधर्मः । स च लौकिका दिनेद जिन्न इति । याह च, लौकिकः कुप्रावच निकः । लोकोत्तरस्त्वत्र । लोगो raat aataaisनेकविध इति गाथार्थः । तदेवानेकविधत्वमुपदर्शयन्नाह ॥ गम्म पसुदेसरद्ये, पुरवरगामगणगो हिराई ॥ सावद्यो उ कुतित्रिय-धम्मो न जिहिं उ पसो ॥ ४२ ॥ व्याख्या ॥ तत्र गम्यधर्मो यथा दक्षिणापथे मातुलडुहिता गम्या उत्तरापथे पुनरगम्यैव । एवं जदयाजक्ष्यपेयापेयविभाषा कर्तव्येति । पशुधर्मो मात्रा - दिगमनलक्षणः । देशधर्मो देशाचारः । स च प्रतिनियत एव नेपथ्यादिलिङ्गनेद इति । राज्यधर्मः प्रतिराज्यं निन्नः । स च करादिः । पुरवरधर्मः प्रतिपुरवरं जिन्नः क्वचित्कचिद्विशिष्टोऽपि पौरनाषाप्रतिदाना दिलक्षणः । सद्वितीया योषिजेहान्तरं छतीत्यादिलक्षणो वा । ग्रामधर्मः । प्रतिग्रामं निन्नः । गणधर्मो मल्लादिगणव्यवस्था । यथा समपादपातेन विषमग्रह इत्यादि । गोष्ठीधर्मो गोष्ठी व्यवस्था | ह च समवयः समुदायो गोष्टी । तद्व्यवस्था पुनर्वसन्तादावेवं कर्तव्यमित्यादिलद णा । राजधर्मो डुष्टेतर निग्रहपरिपालनादिरिति । नावधर्मता चास्य गम्यादीनां विवक्षया नावरूपत्वाद्द्रव्यपर्यायत्वाद्वा तस्यैव च द्रव्यानपेक्षस्य विवक्षितत्वालौकिकैर्वा नावधर्मत्वेनेष्टत्वात्। देश राज्या दिनेदश्चैकदेश एवानेकराज्यसंजव इत्येवं सुधिया जाव्यम् । इत्युक्तो लौकिकः । कुप्रावचनिक उच्यते । इत्यसावपि सावद्यप्रायो लौकिककल्प एव । यत आह "सावको उ" इत्यादि । श्रवद्यं पापं सहावद्येन सावयम् । तुशब्दस्त्वेवकारार्थः । स चावधारणे । सावद्य एव । कः । कुतीर्थिकधर्मः चरकपरिव्राजकादिधर्म इत्यर्थः । कुत एतदित्याह । न जिनैरर्ह द्विस्तुशब्दादन्यैश्च प्रेक्षापूर्वकारिनिः प्रशंसितः स्तुतः । सारम्नपरिग्रहत्वात् । अत्र बहु वक्तव्यम् । तत्तु नोच्यते गम निकामात्र फलत्वात्प्रस्तुतव्यापारस्येति गाथार्थः । उक्तः कुप्रावचनिकः । सांप्रतं लोकोत्तरं प्रतिपादयन्नाह ॥ डुविदो लोगुत्तरिर्ज, सुधम्मो खलु चरित्तधम्मो ॥ सुधम्मो सना, चरितधम्मो समणधम्मो ॥ ४३ ॥ व्याख्या ॥ द्विविधो द्विप्रकारो लोकोत्तरो लोकप्रधानो धर्म इति वर्त्तते । तथा चाह । श्रुतधर्मः खलु चारित्रधर्मश्च । तत्र श्रुतं द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः । खलुशब्दो विशेषणार्थः । किं विशिनष्टि । स हि वाचना दिनेदाच्चित्र इत्याह च । श्रुतधर्मः स्वाध्यायवाचनादिरूपः तत्त्व चिन्तायां धर्महेतुत्वाद्धर्म इति । तथा चारित्रधर्मश्च तत्र “चर गतिनक्षणयोः" इत्यस्य " श्रर्तिलूधूसूखनसहचरश्त्रन्” इतीत्रन्प्रत्ययान्तस्य चरित्रमिति जवति चरन्त्यनिन्दितमनेनेति च
Jain Education International
For Private Personal Use Only
www.jainelibrary.org