SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ १९१ राय धनपतसिंघबहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. तं नवे नत्तपाणं तु, संजयाण कप्पियं ॥ दिति पडिप्राइके, न मे कप्पर तारिसं ॥ ५८ ॥ ( वचूरिः ) तं० नवे इत्यादि स्पष्टम् ॥ ५८ ॥ (अर्थ. ) ( तु के० ) पुनः ( तं जत्तपाणं के० ) तक्तपानं एटले तेतुं असूतुं अन्नपान ( संजयाण के ० ) संयतानां एटले संयमी साधुने ( कप्पिां के० ) कल्पिकं एटले अकल्पनीक असूतुं बे, माटे तेवा अन्नपानने (दितियं के० ) ददतीं एटले पनारी एवी श्राविकाने, एवी रीतें ( पडियारके के० ) प्रत्याचक्षीत एटले कहे, जे मने ते कल्पे नहि. ॥ ५८ ( दीपिका. ) तं जवे जत्त० व्याख्या पूर्ववत् ॥ २८ ॥ ( टीका. ) तं वेत्ति सूत्रम् । तादृशं जक्तपानं तु संयतानामकल्पिकं यतश्चैवमतो दततीं प्रत्याचक्षीत न मम कल्पते तादृशमेवं सूत्रार्थः ॥ २८ ॥ स पागं वा वि, खाइमं साइमं तदा ॥ उदगंमि ढुक्क निस्कित्तं, उत्तिंगपणगेसु वा ॥ ८९ ॥ ( अवचूरिः) उदके जवेन्निक्षिप्तमुत्तिंगपन केषु वा की टिकानगरादिषु चेत्यर्थः ॥५॥ (अर्थ) समिति । (पूर्वार्धनो अर्थ पूर्ववत् जावो. ) तथा अशनादि चतुर्विध अन्नपान (उदगंमि के०) उदके एटले जलने विषे ( वा के० ) अथवा ( उत्तिंगपणगेसु० ) कीडी प्रमुखना नगरपर ( निस्कित्तं के० ) निक्षितं एटले मूक्युं एवं ( हु ho ) जवेत् एटले थाय. उदकमां निक्षेप करवो तेना वे नेद बे. एक अनंतर निक्षेप बीजो परंपरा निक्षेप. ॥ २५ ॥ ( दीपिका . ) पुनः कीदृशं न गृह्णीयात् इत्याह । अशनं पानकं वापि खाद्यं स्वायं तथा यदि उदके सचित्तपानीयोपरि अथवा उत्तिंगपनकेषु की टिकानगरेषु निदिसं जवेत् । तदा साधुर्न गृह्णीयात् ॥ २५ ॥ I ( टीका. ) तथा स ति सूत्रम् । अशनं पानकं वापि खाद्यं स्वाद्यं तथा उदके वेन्नितिमुत्तिंगपन केषु वा की टिकानगरोलीषु वेत्यर्थः । उदय निकित्तं दुविहं । तरं परंपरं च । श्रणंतरं एवणी तपोग्गलियमादि । परोप्परं जलघकोवरि जायण दधिमादि । एवं उत्तिंगपणएसु जावनीयमिति सूत्रार्थः ॥ २९ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy