SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । शएर कोने वास्ते ए आहार तैयार कस्यो बे, तथा ( केण वा कडं के) केन वा कृतं एटले कोणे ए अन्नपान तैयार कयुं . एम पूजीने ते श्राविकाना वचन उपरथी ते अन्नपान ( निस्संकिअं के०) निःशंकितं एटले उजमादि शंकारहित बे, अतएव (सुझं के) निर्दोष जे एवं (सुच्चा के०) श्रुत्वा एटले सांजलीने (पडिगाहिज के०) प्रतिगृह्णीयात् एटले ग्रहण करे. ॥ ५६ ॥ ___ (दीपिका.)अथ उजमादिदोषस्य संदेहदरीकरणाय उपायमाह।संयतः साधुः शुद्धमशनादि निर्दोषं सत्प्रतिगृह्णीयात्। कथम्।पूर्वं तत्स्वामिनं कर्मकरं वा से तस्य अशनादेः शङ्कितस्य उन्मं तन्निष्पत्तिरूपं पृछेत् । यथा कस्यार्थमेतत्केन वा कृतम् एतत् । ततः किं कृत्वा । इति तहचः श्रुत्वा । श्तीति किम् । न नवदर्थमिदमशनादि कृतं । किंतु अन्यार्थमिति निःशंकितं शंकारहितम् ॥ ५६ ॥ (टीका.) संशयव्यपोहायोपायमाह । जग्गमं ति सूत्रम् । उनमं तत्प्रसूतिरूपम् से तस्य शङ्कितस्याशनादेः पृच्छेत् तत्स्वामिनं परिचरं वा । यथा कस्यार्थमिदं केन वा कृतमेतदिति । श्रुत्वा तछचो न जवदर्थं किंत्वन्यार्थमेवंचूतं निःशङ्कितं शुरूं सत्तदृजुत्वादिनावगत्य प्रतिगृह्णीयात्संयतो विपर्ययग्रहणे दोषादिति सूत्रार्थः॥५६॥ असणं पाणगं वा वि, खाश्मं साश्म तदा ॥ पुप्फेसु हुऊ जम्मीसं, बीएसु हरिएसु वा ॥५॥ (अवचूरिः) पुष्पैर्जातिपुष्पादिनिः नवेत्तैरुन्मिभं बीजैर्हरितैर्वा । तृतीयार्थे सप्तमी ॥२७॥ (अर्थ.) असणमिति. वली (पूर्वार्धनो अर्थ पूर्ववत् जाणवो.) अशनादि चतुविध अन्नपान (पुप्फेसु के०) पुष्पैः एटले जाति पाटलादिक पुष्पोए करी (वा के०) अथवा (बीएसु के०) वीजैः एटले शालि प्रमुख धान्ये करी अथवा ( हरिएसु के०) हरितैः एटले पूर्वादिक हरितकाये करी ( उम्मीसं के० ) उन्मिश्रं एटले अर्थात् ते पुष्पादिके करी संयुक्त एवं ( हुऊ के०) नवेत् एटले होय. ॥२७॥ (दीपिका.) पुनः कीदृशं न गृह्णीयात्तदाहाअशनं पानकं वापि खाद्यं स्वायं तथा पुष्पैर्जातिपाटलादिनिर्वी हरितैर्वा यदि उन्मिनं नवेत्तदा संयतो न गृह्णीयात् ददतीं च किं वदेत्तदाह । दितिश्रमिति ॥ ५७ ॥ (टीका.) तथा असणं ति सूत्रम् । अशनं पानकं वापि खायं खाद्यं तथा पुष्पैर्जातिपाटलादिनिः नवेऽन्मिभं वीजैर्हरितैवेति सूत्रार्थः ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy