SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्ट्र राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३) मा. (टीका.) किं च असणत्ति सूत्रम् । अशनं पानकं वापि खाद्यं स्वाद्यम् । श्रशनमोदनादि । पानकं वारनालादि, खायं लम्कादि, स्वायं हरीतक्यादि । यजानीयादामन्त्रणादिना । शृणुयाछा अन्यतः । यथा दानार्थं प्रकृतमिदम् । दानार्थं प्रकृतं नाम साधुवाद निमित्तं यो ददात्यव्यापारपाखएिकन्यो देशान्तरादेरागतो वणिक्प्रनृतिरिति सूत्रार्थः ॥ ४ ॥ तारिसं नत्तपाणं तु, संजयाण अकप्पिअं॥ दितिअं पडिआश्के, न मे कप्प३ तारिसं ॥४॥ (श्रवचूरिः) तं नवे इत्यादि स्पष्टम् ॥ ७ ॥ (अर्थ.) (तं नवे इत्यादि गाथानो अर्थ प्रथम कह्यो ने तेम जाणवो.) तेवू असूफतुं अन्नपान होय तो संयमी साधुने कल्पे नहीं. माटे एवा अन्नपानने श्रापनारी श्राविकाने साधु मने ए कटपे नहि, एवी रीते कहे. ॥४॥ (दीपिका.) तत्किं कुर्यादित्यत आह । तादृशमशनादिकं ददती स्त्रियं प्रति साधुः। किं वदे दित्याह । तन्नक्तपानं साधुपाखएिकदानार्थ यत्प्रकल्पितं तत्संयतानामकल्पिकं न कल्पते गृहीतुम् । यतः कारणादेवं तद्ददती स्त्रियं प्रत्याचक्षीत व देत्साधुर्यन्न मम कल्पते तादृशमिति ॥ ४ ॥ (टीका ) तारिसं ति सूत्रम्। तादृशं जक्तपानं दानार्थ प्रवृत्तव्यापार संयतानामकम्पिकम्।यतश्चैवमतो ददती प्रत्याचदीत न मम कल्पते तादृशमिति सूत्रार्थः॥४॥ असणं पाणगं वा वि, खाश्मं साइमं तदा ॥ जं जाणिक सुणिका वा, पुरमहा पगडं मं॥४ए॥ __ (श्रवचूरिः) पुण्यार्थं प्रकृतं साधुवादानङ्गीकरणेन ॥ ४ ॥ . (अर्थ.) असणमिति. (आ गाथाना पूर्वार्धनो अर्थ पूर्वे कह्यो , ते प्रमाणेज जाणवो.) वली श्रशनादि चतुर्विध पदार्थ मालुं (जं के०) यत् एटले जे श्रोदनादि अव्यने (जाणिज के०) जानीयात् एटले आमंत्रणादिके करी जाणे, (वा के०) श्रथवा (सुणिजा के०) शृणुयात् एटले बीजानी पासेथी सांजले. केवीरीते जाणे अथवा सांजले ते कहे . ( श्मं के० ) इदं एटले ए अमुक अन्न (पुलहा के०) पुण्यार्थं एटले साधुवादने अर्थे नहीं, पण पुण्यने अर्थे (पगमं के०) प्रकृतं एटले तैयार क . एम जाणे अथवा सांजले तो ते न कल्पे. ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy