SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. दगवारेण पिहिअं, नीसाए पीढएण वा॥ लोढेण वा विलेवेण, सिलेसेण वि केण ॥४५॥ (अवचूरिः) दकवारेणोदककुम्नेन, नीसाए निस्सारिकापेषण्या, पीकेन काष्ठपीगदिना, लोष्टकेन शिलापुत्रकेण, लेपेन मृद्धेपादिना, श्लेषेण वा केनचिऊतुसिक्था दिना पिहितम् ॥ ४५ ॥ (अर्थ.) वली केवो आहार न लेवो ते कहे जे. दगवारेण त्ति. ( दगवारेण के०) दकवारेण एटले पाणीना घडाए करी (पिहिश्र के०) पिहितं एटले ढाकेदुं, (वा के०) अथवा (नीसाए के०) निःसारिकया एटले पबरनी लीहाए करी, किंवा (पीढएण के०) पीठकेन एटले बाजोठे करी वा ( लोढेण के० ) लोप्टेन एटले नीसातरे करी ढांकेलु (वा के०) अथवा (विलेवेण के०) विलेपेन एटले मृत्तिका दिकना देपे करी मुजा दश्ने जे अन्नपानना नाजननुं मोढुं बंध कस्युं बे एवं, किंवा (सिलेसेण वा के०) श्लेषेण वा एटले लाखे करीबीडेली मुसादिक होय, तथा कोठी प्रमुखे दाटो दीधो होय, पेटी प्रमुखे तालुं दीधुं होय, अथवा ( केण के०) केनचित् एटले कोइ पण वस्तुए करी ढांकेगुं एवं अन्नपान साधुने वहोराववाने राखेनु होय, तो(ते न कल्पे.) ॥४५॥ ___(दीपिका.) पुनः कीदृशमाहारं न गृण्हीयादित्याह । यदशनादि नाजनस्थं दकवारेण पानीयकुम्नेन पिहितं स्थगितं नवेत् । तथा नीसाएत्ति निस्सारिकया पेषण्या, पीठकेन काष्ठपीगदिना, लोढेन वापि शिलापुत्रकेण तथा लेपेन वा मृलेपादिना, श्वेषेण वा केनचिऊतुसिक्थादिना पिहितं भवेत् ॥ ४५ ॥ (टीका.) किं च दगवारेण त्ति सूत्रम् । दकवारेणोदककुम्नेन पिहितं नाजनस्थं स्थगितम् । तथा नीसाएत्ति पेषण्या, पीकेन वा काष्ठपीगदिना,लोढेन वापि शिलापुत्रकेण तथा लेपेन मृोपनादिना श्लेषेण वा केनचिजातुसिक्थादिनेति सूत्रार्थः॥४॥ तं च निंदिया दिजा, समणहा एव दावए॥ दितिश्र पडिआश्के,न मे कप्प३ तारिसं ॥४६॥ (अवचूरिः) तनाजनं स्थगितं लिप्तं समुनियात् श्रमणार्थं दायकः ॥ ४६ ॥ . (अर्थ.) तं चेति. (तं के०) तत् एटले ते ढांकेलु, लीपेढुं अथवा मुजित करेलुं एवं अन्नपानादिक जाजन (समणहा एव के०) श्रमणार्थमेव एटले साधुने अर्थेज पण पोताने श्रर्थे नहीं. ( उनिंदिया के०) उनिय एटले ते मुसा फोडी नाखीने अथवा ढांकण उघाडीने ( दावए के०) दायकः एटले साधुने वहोरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy