________________
दशवेकालिके पञ्चमाध्ययनम् ।
१८३
( अर्थ. ) ( तं जवे इत्यादि गायानो अर्थ पूर्ववत् जावो. तथापि तेनो नावार्थ हिं लखिये बियें. ) तेनुं असूतुं श्रन्नपान साधुने कल्पे नहीं. ॥ ४३ ॥
( दीपिका. ) एवं दीयमानां स्त्रियं प्रति प्रत्याचक्षीत साधुः । किंवदे दित्याह । तनपानं तु पूर्वोक्तं संयतानामकल्पिकमकल्पनीयम् । यतः कारणादेवं ततो ददतीं स्त्रियं प्रति प्रत्याचक्षीत वदेत् । न मम कल्पते तादृशमिति ॥ ४३ ॥
( टीका. ) तं जवे त्ति सूत्रम् । तद्भवेङ्गक्तपानं त्वनन्तरोदितं संयतानामक स्पिकम् । यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ४३ ॥ जं नवे नत्तपाणं तु, कप्पाकप्पंमि संकियां ॥ दिति पडिप्राइके, न मे कप्पर तारिसं ॥ ४४ ॥
( यवचूरि : ) यवेक्तपानं तु कल्पाकल्पविषये शङ्कितं न विद्मः किमिदमुमादिदोषयुक्तं किं वा नेत्याशङ्कास्पदीनूतम् । असति कल्पनिश्चये ददतीं प्रत्याचक्षीत न मे कल्पते तादृशमिति ॥ ४४ ॥
( अर्थ. ) जं जवे जत्तपाणं तु इति ( जं के० ) यत् एटले जे ( जत्तपाणं तु ho ) जक्तपानं तु एटले अन्नपान ( कप्पाकप्पंमि के० ) कल्पाकल्पे एटले कल्पे एवं बे के कल्पनीक बे, अर्थात् उगमादि दोषयुक्त बे, एवी ( संकि के० ) शं. कितं एटले शंका करी युक्त होय तो तेने ( दिंति के० ) ददतीं एटले आपनारी एव श्राविकाने (पडियाइके के० ) प्रत्याचक्षीत एटले ना कहे. केवी रीते ना कहे ते कहे . ( न मेकप्पइ तारिसं के० ) न मे कल्पते तादृशं एटले मने तेवुं - नपान कल्पे नहि, एम कहे . ॥ ४४ ॥
( दीपिका . ) किंबहुना, उपदेशस्य सर्वरहस्यमाह । यक्तपानं तु कल्पकल्पयोः कल्पनीयाकल्पनीययोर्विषये शङ्कितं जवेद् न वयं विद्मः किमिदमुमादिदोषयुक्तं किंवा नेति शङ्कास्थानं स्यात् । तदिवंभूतं कल्पनीय निश्चयेऽजाते सति शनादि दीयमानां स्त्रियं प्रति साधुरिति प्रत्याचक्षीतेति वदेत् । किम् । न मम कल्पते तादृशमिति ॥ ४४ ॥
( टीका. ) किं बहुनेत्युपदेशसर्वस्वमाह । जं जवे त्ति सूत्रम् । यद्भवेद्रक्तपानं तु कल्पाकल्पयोः कल्पनीया कल्पनीयधर्मविषय इत्यर्थः । किम् । शङ्कितं न विद्मः किमिदमुद्रमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदी भूतम् । तदिबंभूतमसति कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org