________________
श६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. दा एटले कडली अथवा चाटुळ तेणे करी किंवा ( जायणेण के० ) नाजनेन ए. टले थाली प्रमुख पात्रे करी (दिङमाणं के०) दीयमानं एटले श्रापेला एवा अन्नपानने (पडिछेजा के० ) प्रतीत् एटले ग्रहण करे. के, होय तो ग्रहण करे ते कहे . ( जं के०) यत् एटले जे ( तब के ) तत्र एटले साधु ज्यां गोचरीए गयो होय त्यांअथवा साधुने वोहोराववा सारु जे अन्नपान थाण्युं होय, तेमां ( एसणीयं के) एषणीयं एटले सूक्तुं एवं ( नवे के० ) नवेत् एटले होय, ते ग्रहण करे. ॥ ३६ ॥ ___(दीपिका. ) संसृष्टेन हस्तेन अन्नादिलिप्तेन तथा दा नाजनेन वा दीयमानं प्रती. मृण्हीयात्।कि सामान्येन।नेत्याह।यत्तत्र एषणीयं जवति तदन्यदोषरहितमित्यर्थः॥३६
(टीका, ) संसरण त्तिसूत्रम्।संसृष्टेन हस्तेनान्नादिलिप्तेन तथा दा जाजनेन वा दीयमानं प्रतीगृह्णीयात्। किं सामान्येन।नेत्याह । यत्तत्रैषणीयं जवति। तदन्यदोषरहितमित्यर्थः । श्ह च वृक्षसंप्रदायः। संसठे हले संसहे मत्ते सावसेसे दवे । संसहे हठे संसठे मत्ते हिरवसेसे दवे । एवं अह नंगा।एब पढमन्नंगो सवुत्तमो। अन्नेसु वि जब सावसेसं दवं तब घिप्पश् । ण श्यरेसु । पछाकम्मदोसाउ त्ति सूत्रार्थः ॥ ३६ ॥ - एहं तु मुंजमाणाणं, एगो त निमंतए॥
दिङमाणं न इबिज्जा, बंद से पडिलेदए ॥३७॥ (अवचूरिः) एकवस्तुनायकयोईयोर्जुञ्जतोरेको निमन्त्रयेत् । बंद से तस्यानिप्रायं प्रत्युपेदेत नेत्रवनविकारैः। किमस्य दीयमानमिष्टं नवेति ॥ ३७॥
(अर्थ.)पुण्हंतु इति । (कुण्हं के०) योः एटले बेजण (जुंजमाणाणं के०)जुञ्जानयोः एटले एक वस्तुना मालिक नोजन करतां बतां (तब के०) तत्र एटले तेमा( एगो के०) एकः एटले एकज वहोरवा आवेला साधुने वहोराववा सारु(निमंतए के०)निमंत्रयेत् एटले निमंत्रे, अने बीजो निमंत्रे नहीं अर्थात् बेमांथी एक कहे वो वहोरो, अने बीजो कांज बोले नहीं तो एवी रीते ( दिङमाणं के०) दीयमानं एटले श्रपाता एवा अन्नपानने (न श्छेजा के०) नेछेत् एटले ते साधु वांडे नहीं, लिये नहीं. तो त्यां शुं करे ते कहे . ( से के० ) तस्य एटले ते बेमांथी जे कांश बोल्यो नहीं तेना (बंदं के० ) अनिप्राय प्रत्ये (पडिलेहए के० ) प्रत्युपेदेत एटले प्रतिलेखे, तेनी वाट जुवे. एटले ते पुरुषना मुख नेत्रादि विकारथी कल्पना करे, के मने वहोरावे जे ते एने इष्ट डे के नथी. नेत्रादिकथी इष्ट डे एम जो जणाय, तो आपेयं लिये, नहीं तो लिये नहीं. ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org