SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । งงง ( दीपिका . ) किं च द्वयोर्मुअतोः पालनं कुर्वतोः एकस्य वस्तुनो नायकयो रित्यर्थः। एकस्तत्र निमन्त्रयेत् तद्दानं प्रत्यामन्त्रयेत् । तदीयमानं नेछेडुत्सर्गतः । अपितु बन्द - मजिप्रायं से तस्य द्वितीयस्य प्रत्युपेदेत नेत्रवत्र विकारैः । किमस्येदं दीयमानमिष्टं वेति । इष्टं च गृहीयात् नो चेन्नेति । एवं जुञ्जानयोरज्यवहार उद्यतयोरपि योजनीयम् । यतो जुजिधातुः पालनेऽन्यवहारे च वर्तत इति ॥ ३७ ॥ ( टीका. ) डुएहं ति सूत्रम् । द्वयोर्भुञ्जतोः पालनां कुर्वतोरेकस्य वस्तुनः स्वामिनोरित्यर्थः । एकस्तत्र निमन्त्रयेत्तद्दानं प्रत्यामन्त्रयेत्तदीयमानं नेच्छेदुत्सर्गतः । अपितु बन्दमजिप्रायं से तस्य द्वितीयस्य प्रत्युपेदेत नेत्रवत्रादिविकारैः । किमस्येदमिष्टं दीयमानं नवेति । इष्टं चेमृहीयान्न चेन्नैवेति । एवं भुञ्जानयोरन्यवहारोद्यतयोरपि योजनीयम् । यतो जुजिः पालनेऽज्यवहारे च वर्तत इति सूत्रार्थः ॥ ३७ ॥ एहं तु मुंजमाणाणं, दो वि तब निमंतर ॥ दिऊमाणं पडिचिका, जं तबेसणियं नवे ॥ ३८ ॥ ( अवचूरिः ) मुञ्जतोर्जुनयोर्वा द्वावपि निमन्त्रयेयाताम् । दीयमानं प्रतीछे - एहीयात् । यदेषणीयं जवेत् ॥ ३८ ॥ ( अर्थ. ) तथा डुहं इति. ( डुए के० ) द्वयोः एटले बन्ने जण (गुंजमाणाणं के० ) गुंजानयोः एटले एक वस्तुना धणी बतां अथवा जोजन करतां बतां, (तब के० ) तिहां ( दो विके० ) द्वावपि एटले ते वे जण पण ( निमंतर के० ) निमंत्रयेताम् एटले देवा सारु निमंत्रे, तो ( दिऊमाणं के० ) दीयमानं एटले ते पाता अन्नपानने ( पडछेका के० ) प्रतिगृहीयात् एटले ग्रहण करे, लिये. ( जं के० ) यत् एटले जे ( na ho) तत्र एटले तिहां (एस एयं के०) एषणीयं एटले प्रासुक सूक्तुं एवं (जवे के० ) जवेत् एटले होय. अर्थात् जो बीजा कांइ पण दोष नहीं होय तो लिये. ॥ ३८ ॥ ( दीपिका. ) तथा द्वयोस्तु पूर्ववतोर्जुजानयोर्द्वावपि तत्रातिप्रसादेन निमन्त्रयेयाताम् । तत्रायं विधिः । दीयमानं प्रतीकृहीयात् यत्तत्रेषणीयं जवेत्तदन्यदोपरहितमिति ॥ ३८ ॥ ( टीका. ) ततो डुएहं ति सूत्रम् । द्वयोस्तु पूर्ववत् अतोर्भुञ्जानयोर्वा द्वावपि तत्रातिप्रसादेन निमन्त्रयेयाताम् । तत्रायं विधिः । दीयमानं प्रतीछे रही यात् । यत्तत्रैपणीयं जवेत्तदन्यदोषरहितमिति सूत्रार्थः ॥ ३० ॥ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy