________________
४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)मा. दीनां शस्त्रकृतानि श्लदणखएमानि जण्यन्ते । चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकमित इति । तथा असंसृष्टो व्यञ्जनादिना अलिप्तः । संसृष्टश्चैव व्यञ्जनादिलिप्तो बोहव्यो हस्त इति । विधि पुनरत्रोई वदयति स्वयमेवेति सूत्रार्थः ॥ ३४ ॥
असंसहेण हबेण, दवीए नायणेण वा॥
दिङमाणं न इबिजा, पढा कम्मं जहिं नवे ॥३॥ (अवचूरिः) असंसृष्टेन हस्तेनान्नादिमिरनालिप्तेन, दा, जाजनेन वा दीयमानं नेछेत् । किं सामान्येन । नेत्याह । पश्चात्कर्म यत्र नवति दादौ । शुष्कमएमकादि तदन्यदोषरहितं गृह्णीयात् ॥ ३५॥
(अर्थ.) असंसणेति। (असंसहेण के ) असंस्कृष्टेन एटले अणखरड्या एवा (हबेण के०) हस्तेन एटले हाथेकरी (वा के०) अथवा (दवीए के०)दा एटले कडबीए करी किंवा (जायणेण के०) नाजनेन एटले वाडकी प्रमुख नाजनेकरी (दिङमाणं के०) दीयमानं एटले आपेढुं एवं जे अन्नपान ते प्रत्ये (न इबिजा के०) नेठेत् एटले वां नही. केवं होय तो वां नहीं, ते कहे . ( जहिं के० ) यत्र एटले जे वेकाणे (पछाकम्मं के०) पश्चात्कर्म एटले नोजन कस्या पठी जे कर्म सचित्त पाणीए करी हस्त, कडबी प्रमुख धोबुं तेने पश्चात्कर्म कहिये. ते पश्चात्कर्म (जवे के०) नवेत् एटले होय तो लेवं कल्पे नहि. अर्थात् ज्यां पश्चात्कर्म न लागे ते रोटली निर्दोष होय तो कल्पे.
संसृष्ट असंसृष्ट उपर आठ नांगा थाय जे तेनुं कोष्टक.
(भंगसंख्या.)( हाथ.)(कडछी.)(द्रव्य.)
१ । १ १ । १
Isls २:-नीचेना कोष्टकमां (१) ए खरडेलानी तथा सावशेषनी अने (s) एवी निशाणी अणखरडेलानी तथा निरवशेषनी समजवी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org