SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ १० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. के०) तथैव एटले तेमज वली ( समणघाए के) श्रमणार्थं एटले साधुने अर्थे (उदगं के०) उदकं एटले जदक प्रत्ये (संपणुविथ के०) संप्रणुद्य एटले पात्रमांनुं सचित्त उदक हलावीने अन्नपान आपनारी श्राविकाने साधु परिहरे, वर्जे, अर्थात् तेवं अन्नपान लिये नहीं. अहीं एक नाजनयी काढीने वीजा नाजनमां घालीने दिये. तेना नांगा , ते एवी रीतेः-फासुए फासुझं साहर १ अफासुए फासुझं साहर २ फासुए अफासुरं साहर३ अफासुए अफासुझं साहर ४ तथा थेवे थेवं १, थेवे बहुशं , बहुए थेवं ३, बहुए बहुअं ४ एवा चार चार नांगा जाणवा. ॥ ३० ॥ (दीपिका.) संहृत्य अन्यस्मिन् नाजने ददाति । तथा अदेयं नाजनगतं षम्जीवनिकायेषु निक्षिप्य ददाति । तथा सचित्तमलातपुष्पादि घट्टयित्वा संचाट्य च ददाति । तथैव श्रमणार्थ यतिनिमित्तमुदकं पानीयं संप्रणुद्य नाजनस्थं प्रेर्य ददाति । तदा साधुः किं करोति तद्विधि अग्रगाथायां वक्ष्यति ॥ ३० ॥ (टीका. ) तथा साहढत्ति सूत्रम् । संहृत्यान्यस्मिन् नाजने ददाति तं फासुगमवि वजाए। तब फासुए फासुयं साहर। फासुए अफासुग्रं साहरश् । अफासुए फासुयं साहरश् । अफासुए अफासुअं साहर। तब जं फासुझं फासुए साहर तब वि थेवे थेवं साहराथेवे बहुयं साहर।बहुए थेवं साहर। बहुए बहुरं साहर । एवमादि यथा पिण्मनिर्युक्तौ। तथा निक्षिप्य नाजनगतमदेयं षट्सु जीवनिकायेषु ददाति । सचि. त्तमलातपुष्पादि घट्टयित्वा संचाल्य च ददाति । तथैव श्रमणार्थं प्रव्रजितनिमित्तमुदकं संप्रणुद्य नाजनस्थं प्रेयं ददातीति सूत्रार्थः ॥ ३० ॥ अागहश्त्ता चलश्त्ता, आहारे पाणनोअणं॥ दितिअंपडिआइके, न मे कप्प तारिसं॥३१॥ (अवचूरिः) वर्षासु गृहाङ्गण स्थितं जलमवगाह्य उदकमेवात्मनोऽनिमुखमाकृष्य चालयित्वोदकमेव थाहारदायिनी दद्यात् । पूर्व सचित्तादानेऽप्युदकादानं प्राधान्येनोक्तम् । तत्रावश्यमनन्तवनस्पतित्वात्प्राधान्यमुदकस्य ॥३१॥ (अर्थ.) तथा आगहश्त्ता इति । साधुने उहोरावनारी श्राविका (आगहश्त्ता • के०) अवगाह्य एटले विचाले सञ्चित्त पाणी नरायुं होय तेमांहे पेसीने अथवा (चलश्त्ता के०) चालयित्वा एटले आधु पाडं काढीने (पाणलोअणं के०) पाननोजनं एटले पान ते उसामण प्रमुख अने नोजन तेश्रोदन प्रमुख प्रत्ये (आहारे के०) श्राहरेत् एटले साधुने थाहार आपे, तो ते (दितिअं के० ) ददतीं एटले पूर्वोक्त उहो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy