________________
दशवेकालिके पञ्चमाध्ययनम् ।
२७१
रावनारी स्त्री प्रत्ये गोचरीए गयेलो साधु ( पडियारके के० ) प्रत्याचक्षीत एटले प्रतिषेधे, परिहरे. ते केवीरीते प्रतिषेधे ते कहे बे. ( न मे कप्पइ तारिसं के० ) न मे कल्पते तादृशं एटले महारें तेवुं सदोष अन्नपान खपतुं नथी. ॥ ३१ ॥
( दीपिका. ) तथा वर्षासु गृहाङ्गण स्थितं जलमवगाह्य उदकमेव श्रात्मनोऽनिमुखमाकृष्य करादिनिः चालयित्वा उदकमेव ददाति । उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घट्टत्ताणं इत्युक्तेऽपि भेदेनोपादानम् । अस्ति चायं न्यायः । यडुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानम् । यथा ब्राह्मणा श्रयाता वशिष्ठोऽप्यायात इति । ततश्च उदकं चालयित्वा श्राहरेत् आनीय दद्यात् । किं तदित्याह । पाननोजनमोदनारनालादि । तदिवंभूतं ददतीं प्रत्याचक्षीत । न मे मम कपते तादृशम् ॥ ३१ ॥
( टीका. ) गहत्ता सूत्रम् । तथा चावगाह्य उदकमेवात्मा जिमुखमाकृष्य ददाति वर्षासु गृहाङ्गणादिनिहितं जलं स्वानिमुखं कृत्वा दत्ते । तथा चालयित्वा उदकमेव ददाति । उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घयित्वेत्युक्तेऽपि नेदेनोपादानम् । अस्ति चायं न्यायो यडुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानम् । यथा ब्राह्मणा श्रयाता वशिष्ठोऽप्यायात इति । ततश्चोदकं चालयित्वा याहरेदानीय दद्यादित्यर्थः । किं तदित्याह । पानजोजन मोदनारनालादि । तदितां ददत प्रत्याचक्षीत निराकुर्यान्न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः ३१ पुरेकम्मेण दत्रेण, दवीए जायषेण वा ॥
1
दितियं पडिप्राइके, न मे कप्पर तारिसं ॥ ३२ ॥
( यवचूरिः ) पुरः कर्मणा हस्तेन प्राकृतजलोज्जनव्यापारेण साध्वर्थं दय कोवसदृशया । जाजनेन वा कांस्यजाजनादिना ॥ ३२ ॥
( अर्थ. ) पुरेकम्मेण त्ति ( पुरेकम्मेण के० ) पुरः कर्मणा पटले साधुने बहोराववा माटे प्रथम धोइ नाखेला एवा ( हवेण के० ) हस्तेन एटले हाथे करी ( वा के० ) rar (ale ho ) दर्व्या एटले कडबीए करी किंवा ( जायणे वा के० ) जाजन वाटले वामकी प्रमुख जाजने करी ( दिंतियं के० ) ददतीं एटले वहोरावनारी स्त्री प्रत्ये गोचरी गएलो साधु (पडियाइके के० ) प्रत्याचक्षीत एटले प्रतिषेधे, परिहरे. केवी रीते प्रतिषेध करे, ते कहे बे. ( न मे कप्पइ तारिसं के० ) महारें तेनुं सदोष अन्न कल्पे नहि एम कहे. ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org