________________
२६६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(५३)मा.
(दीपिका.) विधिशेषमाह । मुनिस्तत्रैव तस्यामेव मितायां नूमौ सूत्रोक्तविधिना नूमिनागमुचितनूमिप्रदेशं प्रत्युपेदेत तत्र च तिष्ठेत् । किंजूतो मुनिः। विचक्षणो विछान् । एतहिशेषणेन केवलागीतार्थस्य निदाटननिषेधमाह । पुनः स्नानस्य तथा वर्चसः संलोकं परिवर्जयेत् । अयं परमार्थः। स्नानन्नूमिकायिक्या दिनूमिसंदर्शनं परिहरेत्।कुतः प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच रागादिसंजावात् ॥२५॥
(टीका.) विधिशेषमाह । तमेव त्ति सूत्रम् । तत्रैव तस्यामेव मितायां नूमौ प्र. त्युपेदेत सूत्रोक्तेन विधिना नूमिनागमुचितं नूमिदेशं विचक्षणो विद्वान् । अनेन केवलागीतार्थस्य निदाटनप्रतिषेधमाह । तत्र च तिष्ठन् स्नानस्य तथा वर्चसो विष्ठायाः संलोकं परिवर्जयेत् । एतमुक्तं नवति । स्नाननूमिकायिका दिनूमिसंदर्शनं परिहरेत्।प्रवचनलाघवप्रसंगात् । अप्रावृतस्त्रीदर्शनाच्च रागादिनावादिति सूत्रार्थः॥ २५॥
दगमहिआयाणे, बीआणि हरिआणि अ॥
परिवङतो चिहिडा, सबिंदिअसमाहिए ॥२६॥ ___ (अवचूरिः) उदकमृत्तिकादानम् । श्रादीयतेऽनेनेति आदानं मार्गः। उदकमत्तिकानयनमार्गमित्यर्थः। चादन्यानि सचित्तानि परिवर्जयंस्तिष्ठेदनन्ततरोदिते देशे सर्वेन्डियसमाहितः शब्दादावव्यादिप्तः ॥२६॥
(अर्थ.) तथा गोचरीए गएलो साधु ( दगमट्टियायाणे के०) उदकमृत्तिकादानं एटले पाणी तथा माटी आणवानो जे मार्ग होय ते प्रत्ये, तेमज (बीआणि के०) बीजानि एटले शालिप्रमुख वीज प्रत्ये, (अ के०) च एटले वली (हरियाणि के०) हरितानि एटले दूर्वादि हरित जीव प्रत्ये (परिवऊतो के०) परिवर्जयन एटले परि. हरतो थको अने (सविदिअसमाहिए के० ) सर्वेजियसमाहितः एटले जेणे पांचे इंडियोना विकार जीत्या बे, एवो थको एटले इंडियना जे गीतादिक विषय तेमांथी चित्तने दूर राखतो तो ( चिहिजा के ) तिठेत् एटले उनो रहे. ॥ २६ ॥
( दीपिका.) पुनः किंनूतो मुनिः । एतानि परिवर्जयंस्तिष्ठेत् पूर्वोक्त उचितप्रदेशे। कानि । उदकमृत्तिकयोरानयनमार्ग, पुनर्बीजानि शाव्यादीनि, हरितानि दूर्वादीनि • च शब्दादन्यान्यपि सचेतनानि । किंनूतो मुनिः। सर्वेन्डियसमाहितः शब्दादिनिरव्याक्षिप्तः ॥२६॥
(टीका.) किंच दगत्ति सूत्रम् । उदकमृत्तिकादानम् । आदीयतेऽनेनेत्यादानो मार्गः। उदकमृत्तिकानयनमार्गमित्यर्थः। वीजानि शाल्यादीनि, हरितानि च दूर्वादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org