SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके पञ्चमाध्ययनम् । २६५ (मि भूमिं के० ) मितां भूमिं एटले मर्यादित भूमि प्रत्ये ( परक्कमे के० ) पराक्रमेत् एटले आक्रमे. अर्थात् जवानी मर्यादा होय त्यां सुधी जश्ने उजो रहे. ॥ २४ ॥ ( दीपिका . ) पुनरपि मुनिरतिजू मिर्गृहस्थैर्या नानुज्ञाता, यत्रान्ये निक्षाचरा न यान्ति तामतिभूमिं न गच्छेत् । किंनूतो मुनिः । गोचरायप्रविष्टः । अनेन कथनेन अन्यदा गोचरीं विना तत्र गमननिषेधमाह । किं तर्हि कुर्यात् । कुलस्य भूमिमुतमादिरूपामवस्थां ज्ञात्वा मितां भूमिं गृहस्थैरनुज्ञातां पराक्रमेत् । यत्र तेषामप्रीतिर्न जायते ॥ २४ ॥ ( टीका. ) तथा भूमिं न गविता इति सूत्रम् । अतिभूमिं न गच्छेदननुज्ञातां गृहस्थैर्यत्रान्ये नाचरा न यान्तीत्यर्थः । गोचराग्रगतो मुनिः । अनेनान्यदा तमनासंवाद । किं तर्हि | कुलस्य भूमिमुत्तमादिरूपामवस्थां ज्ञात्वा मितां भूमिं तैरनुज्ञातां पराक्रमेत् । यत्रैषामप्रीतिर्नोपजायत इति सूत्रार्थः ॥ २४ ॥ तव पडिले दिका, भूमिनागं विध्यकणो ॥ सिणाणस्स य वच्चस्स, संलोगं परिवज्जए ॥ २५ ॥ ( अवचूरिः ) तत्रैव तस्यां मितायां भूमौ प्रत्युपेक्षेत । सूत्रोक्तेन विधिना जूमिनागमुचितनू मिप्रदेशं विचक्षणः । अनेनागीतार्थस्य निहाटनप्रतिषेधः । तत्र च तिष्ठन् स्नानस्य वर्चसश्च संलोकं परिवर्जयेत् । प्रवचनलाघवात्, स्त्री दर्शने रागोत्पत्तेश्च ॥ २५ ॥ अप्रावृत ( अर्थ. ) तथा ( तचैव के० ) तत्रैव एटले तेज मर्यादित भूमिने विषे उनो रहने (विरको ० ) विचक्षण एवो ते साधु ( भूमिनागं के० ) उजा रहेला भूमिकाना जागप्रत्ये ( पडिले हिजा के० ) प्रतिलेखयेत् एटले पडिलेहे. तथा ते ठेकाणे ( सिपास के० ) स्नानस्य एटले नाहवाना स्थानकनुं तेमज ( वञ्चस्स के ० ) वर्चसः एटले वडीनीति करवाना स्थानकनुं ( संलोगं के० ) संलोकं एटले जोवुं ( परिवए के० ) परिवर्जयेत् एटले परिहरे. एनुं तात्पर्य ए वे के:- साधु गृहस्थने घरे गोचरीए जश्ने ज्यां मर्यादित भूमिकाने विषे उजो रह्यो होय, त्यांथी जो स्नान करवानुं स्थान अथवा वडीनीति करवानुं स्थानक जोवामां आवे तो ते स्थानक परिहरीने वीजे स्थानके उजो रहे . कारण, त्यां उनो रहे तो शासनने लघुता यावे, तथा कदाचित् नग्न स्त्रीना दर्शनथी रागनी उत्पत्ति थाय ॥ २५ ॥ ३४ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy