________________
दशवैकालिके प्रथमाध्ययनम् ।
११
एवं रयणवाणगाणि पाणदंसणचरिताणि चोरवाणिश्रा विसया कुहिउँदगठा लिया - शिफासुगेस पिकाणि अंतपंताणि श्रदाराणि चाहतेण ताहे तप्फलेण जहा वाणियगो इह नवे सुही जाउं । एवं साहू वि सुही नविस्सइति । विवाणीचं संसारं विरेश ति । एवमेतान्यर्थैकार्थिकानि प्राधिकारा एवान्य इति गाथार्थः । उक्तो नाम निष्पन्नः सांप्रतं सूत्रालापक निष्पन्नस्यावसरः । स च प्राप्त - (ल ? ) - दणोऽपि न निक्षिप्यते । कस्मात् कारणात्। यस्मादस्ति इह तृतीयमनुयोगद्वारमनुगमाख्यं तत्र निति इह निक्षिप्तो भवति । तस्माल्लाघवार्थं तत्रैव निदेप्स्यामः । अत्र चापपरिदारावावश्यक विशेष विवरणादवसेयौ । सांप्रतमनुगमः । स च द्विधा सूत्रानुगमो निर्युक्त्यनुगमश्च । तत्र नियुक्त्यनुगम स्त्रिविधः । तद्यथा । निक्षेप निर्युक्त्यनुगमः । उपोद्वात नियुक्त्यनुगमः । सूत्रस्पर्श निर्युक्त्यगमश्चेति । तत्र निदेपनिर्युक्त्यनुगमो गतः । य एषोऽध्ययनादिनिक्षेप इति । उपोद्घातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः । तच्चेदम् । उद्देस्य निद्देसय० गाहा ॥ किंकई विहं गाहा० ॥ अस्य च द्वागाथाद्वयस्य समुदायार्थोऽवयवार्थश्चावश्यक विशेष विवरणादेवावसेय इति । प्रकृतयोजना पुनस्तीर्थकरोपोद्वातमजिधायाचार्य सुधर्मस्य च तत्प्रवचनस्य पश्चाम्बूनाम्नस्ततः प्रनवस्य ततोऽप्याचार्यशय्यंनवस्य पुनर्यथा तेनेदं निर्व्यूढमिति तथा कथनेन कार्या इत्याह । जेण व जं च पडुच्चेत्या दिना । यत्पूर्वमुक्तं तदत्रैव क्रमप्राप्ता निधानत्वात्तत्रायुक्तमिति । न, अपान्तरालोपोद्घातप्रतिपादकत्वेन तत्राप्युपयोगित्वादिति । श्राह । एवमपि महासंबन्धपूर्वकत्वादपान्तरालोपोन्द्वातस्यात्रैवा निधानं न्याय्यमिति । न, प्रस्तुतशास्त्रान्तरङ्गत्वेन तत्राप्युपयोगित्वादिति कृतं प्रसङ्गेनाक्षरगम निकामात्र फलत्वात्प्रयासस्य । गत उपोद्घात - युक्त्यनुगमः । सांप्रतं सूत्रस्पर्श नियुक्त्यनुगमावसरः । स च सूत्रे सति नवति । याद । यद्येवमिहोपन्यासोऽनर्थकः । न, निर्युक्तिसामान्यादिति । सूत्रं च सूत्रानुगमे । स चावसरप्राप्त एव । इह चास्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम् । तद्यथा । - स्खलितममिलितमव्यक्त्याम्रेडितमित्यादि यथानुयोगद्वारेषु । ततस्तस्मिन्नुच्चरिते सति केषां चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता जवन्ति केचनानविगताः । तत्रानधिगतार्थाधिगमायादपमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् । व्याख्यालक्षणं चेदम् ॥ संहिता च पदं चैव पदार्थः पदविग्रहः ॥ चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा ॥ इति । तं प्रसङ्गेन प्रकृतं प्रस्तुमः । किं च प्रकृतम् । सूत्रानुगमे सूत्रमुच्चारणीयमिति । तच्चेदं सूत्रम् ॥ १ एवमेतान्येकार्थिकान्यर्थाधिकाराण्युक्तानि इति पाठान्तरम् । क्षिप्तस्तत्र निक्षिप्तो भवति । इति पाठान्तरम् ।
1
66
""
२ निक्षिप्तो भवति । इह नि
Jain Education International
For Private Personal Use Only
www.jainelibrary.org