________________
दशवैकालिके पञ्चमाध्ययनम्। नो त्याग करतो उतो, तथा (अप्पहिले. के०) अप्रहृष्टः एटले स्त्रियादिकने जोश्ने हर्ष न पामतो बतो, तथा (अणाजले के० ) अनाकुलः एटले आकुलता रहित, अर्थात् क्रोध प्रमुख विकारने न पामतो तो, (इंदिया के०) इंडियाणि एटले श्रवणें जियादि पांच इंडियोने (जहानागं के०) यथानागं एटले जे इंडियनो जे नाग एटले विषय होय तेथी तेने (दमत्ता के०) दमयित्वा दमीने, संवरीने, अर्थात् वश करीने (चरे के ) चरेत् एटले गोचरी माटे गमन करे. एनुं कारण ए डे के, अव्यथी ऊं. चुं जोतो चाले तो लोकमां हास्य थाय, नावथी ऊंचाप' राखे तो ा न शोधाय. अव्यथी नीचुं जुवे तो लोक कहे बकवृत्ति बेनावथी नीचपणुं राखे तो लोकमां दुज जन कहे स्त्रीरक्त बे. इंघिय दमन न करे तो लोक कहे चारित्रने अयोग्य बे. ॥१३॥
(दीपिका.) अथ अत्रैव विधिमाह । साधुः एवं चरेत् गोत् । किंजूतो मुनिः । अनुन्नतः । न उन्नतः अनुन्नतः।ऽव्यतो न आकाशदर्शी। नावतस्तु न जात्यादीनामनिमानकर्ता । पुनः किंनूतो मुनिः। नावनतः। न अवनतः। ऽव्यतो न नीचकायः। जावतस्तु नालब्ध्यादिना दीनः । पुनः किंनूतो मुनिः । अप्रहृष्टो लानादौ सति न हर्षवान् । पुनः किंजूतो मुनिः। अनाकुलः । न आकुलः । क्रोधादिना रहितः । किं कृत्वा मुनिश्चरेत् इत्यत आह । इन्ज्यिाणि स्पर्शनादीनि यथानागं यथाविषयमिष्टेषु स्पर्शादिषु प्रवर्तमानान्यनिष्टेन्यः स्पर्शादिन्यो निवर्तमानानि दमयित्वा रागोषरहितश्चरे दित्यर्थः । विपरीते तु प्रजूता दोषाः प्रकटीनवेयुः ॥ १३ ॥
(टीका. ) अत्रैव विधिमाह । अणुप्मएत्ति सूत्रम् । अनुन्नतो अव्यतो लावतश्च । अव्यतो नाकाशदर्शी। नावतो न जात्याद्यनिमानवान् । नावनतो अव्यजावान्यामेव। अव्यानवनतोऽनीचकायः । नावानवतः अलब्ध्या दिनादीनः । अप्रहृष्टः अहसन् । अनाकुलः क्रोधादिरहितः। इन्द्रियाणि स्पर्शनादीनि यथानागं यथाविषयं दमयित्वा इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिः साधुश्चरेजछेत् । विपर्यये प्रनूतदोषप्रसङ्गात् । तथाहि अव्योन्नतो लोकहास्यः। नावोन्नत इयां न रदति । अव्यावनतः बक इति संन्नाव्यते । नावावनतः कुप्रसत्त्व इति । प्रहृष्टो योषिदर्शनामुक्त इति लक्ष्यते । अदान्तः प्रव्रज्यानई इति सूत्रार्थः ॥ १३ ॥
दवदवस्स न गव्जा, नासमाणो अ गोअरे ॥
दसंतो नानिगबिजा, कुलं उच्चावयं सया ॥२४॥ (अवचूरिः) सुतं अतं त्वरितं न गछेत् । नाषमाणो वा गोचरे न गछेत् । हसन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org